Pratyaṅgīrā-Ṛgbhāṣya

Metadata

Bundle No.

RE12626

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_002658

Manuscript No.

RE12626b

Title Alternate Script

प्रत्यङ्गीरा-ऋग्भाष्य

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

8

Folio Range of Text

6a - 13b

Lines per Side

10 - 11

Folios in Bundle

33

Missing Folios

2

Width

3.6 cm

Length

12 cm

Bundle No.

RE12626

Miscellaneous Notes

Similar to no. 80. Beginning and end portions are lost. The name of the commentator is not known. Some folios are lost. Fols. 8 and 10 are missing (margin numbers)

Manuscript Beginning

yo naḥ kṛtye raṇastho vā kaścidvānno'bhihiṃsati। tasya tvandroriveddhogniḥ tatra mṛcchasva helit। asyārthaḥ : yo naḥ kṛtye'raṇistho vā he kṛtye yastavotpādayitā saṅgrāmakāra yatrakutrasthito vā kaścidanyaḥ no'smān sarvadābhihiṃsati manasā vācā karmaṇā hinasti tasya tvandrorive cchrā(?)gniḥ tasmāt dveṣṭuḥ puruṣasya devi tvandroriveddho'gniḥ

Manuscript Ending

yathā bhaktipūrvāsinaṃ tathaive ṣvākrā.....(?)nnaraḥ। tathā tvayāyujā vayaṃ tasya nikṛdmastha jārigamam। asyārthaḥ: yathā bhaktipūrvāsinaṃ pūrvameva prāsasya bāṇa......…

Catalog Entry Status

Complete

No. in Descriptive Catalog

241.2

Key

manuscripts_002658

Reuse

License

Cite as

Pratyaṅgīrā-Ṛgbhāṣya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/379807