Ramodhanta
Metadata
Bundle No.
RE12690
Type
Manuscrit
Subject
Stotra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_002796

Manuscript No.
RE12690d
Title Alternate Script
रमोधन्त
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
22
Folio Range of Text
31a - 52b
Lines per Side
7 - 8
Folios in Bundle
58
Width
3.8 cm
Length
15 cm
Bundle No.
RE12690
Other Texts in Bundle
Manuscript Beginning
Fol - 31a, l - 1; śrīpatiṃ praṇipatyāhaṃ śrīvatsāṅktitavkṣasam। śrīrāmodantamakhyāsye śrīvālmikiprakīrtitam॥ 1॥ purā viśravasḥ putro rāvaṇo nāma rākṣasaḥ। āsīdasyānujau cāstāṃ kumbhakarṇāvibhīṣaṇauḥ॥ 2॥ te tu tīvreṇa tapasa pratyakṣīkṛtya vedhasam। vavrire ca varāniṣṭān asmādaśritavatsalat॥ 3॥
Manuscript Ending
Fol - 52b, l - 1; tadviditvatha vālmīkirānīyaināṃ nijāśramam। antarvatnīṃ samaśvāsya tatraivāvasayatsukham॥ 144॥ ṛṣibhiḥ prārthitasyātha rāghavasya niyogataḥ। śatrughno lavaṇaṃ yuddhe nihavopānupāya yat [nihatyaitānapālayat] ॥ 145॥ ... kumbhamasaṃ navaveliayi .. karaṇatileṃ pūrvapakṣate'ṣṭamiyuṃ kuṭiya samayate meṣarāśinerate śrīrāmodantagranthaṃ eludiyede ariyanayakipurṃ ramalakṛṣṇan eḍu॥ śubhamstu॥ kuṭatmaṇikasahayam॥ ariyanayakī aman sahayam॥ kulaturarcanasahāyam॥
Bibliography
Printed under the title 1/ Sriramodantam of Paramesvara, with Padaccheda, word for word meaning and gist of verses in Tamil by V. S. Venkata Raghavacharya, pub: The Little Flower Company, Madras 1961. 2/ Ramodantakhyo in Grantha script edited by Subrahmaṇyaśāstri Pub; Prabhākaramudrakṣaraśālāyam Mudritam, Cintadriśākhānagare, 1904
Catalog Entry Status
Complete
Key
manuscripts_002796
Reuse
License
Cite as
Ramodhanta,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/379945