Kriyākramadyotikā - Agnikārya
Metadata
Bundle No.
RE15547
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003480

Manuscript No.
RE15547e
Title Alternate Script
क्रियाक्रमद्योतिका - अग्निकार्य
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
9
Folio Range of Text
57a - 65a
Lines per Side
6 - 10
Folios in Bundle
78
Width
3.5 cm
Length
28 cm
Bundle No.
RE15547
Other Texts in Bundle
Miscellaneous Notes
This text ontains the treatment of agnikārya, the rituals to be performed in the fire on specific occasions like dīkṣā. It agrees with the treatment in the printed edition-(SIAA) pp.250-270
Manuscript Beginning
atha praṇamya bhagavan। agnikāryārthamadhyeṣya labdhājñām arghyapātramādāya pradakṣiṇa(s)sa(ṃ?) bhāraṃ yāgopakaraṇaṃ divyadṛṣṭyāvalokayan kuṇḍasakāśamadhye kuṇḍanābhiṃ puraskurvan purvāsyo vā saumyāsyopaviśya tatrānāmikāṅguṣṭhābhyānnyastamūlena cakṣuṣā kuṇḍasya nirīkṣaṇaṃ śivamantreṇa prokṣaṇaṃ tāḍaṇaṃ kuśaiḥ huṃ phadantenāstreṇābhyukṣaṇam॥
Manuscript Ending
tataḥ śivasya mūlenāṣṭottaraśataṃ hutvā manonmanyā pañcabrhmāṅgānāṃ daśāṃśaṃ hutvā pañcāvaraṇadevatānām ekaikaṃ maṇḍapāsthitadevānāmekaikaṃ hunet। neṭuñceri। co naṭecakuṟukkaL pustakam। mukāmbikāsahāyam। 'subham astu। agnikāryantu। ā। aṭaiyāLam āka eeṭu onpatu। mūkampātuṇai। neṭuñceeri naṭeca kuṟukaL॥
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
No. in Descriptive Catalog
297.5
Key
manuscripts_003480
Reuse
License
Cite as
Kriyākramadyotikā - Agnikārya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380629