Bhogakārikā With Commentary

Metadata

Bundle No.

RE15553

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Darśana

Language

Sanskrit

Creator

svetaara.nye"sevara

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003555

Manuscript No.

RE15553m

Title Alternate Script

भोगकारिका with commentary

Author of Text

Sadyojyoti

Author of Text Alternate Script

सद्योज्योति

Subject Description

Language

Script

Commentary

Bhogakārikāvṛtti

Commentary Alternate Script

भोगकारिकावृत्ति

Author of Commentary

Aghoraśivācārya

Author Commentary Alternate Script

अघोरशिवाचार्य

Scribe

Śvetāraṇyeśevara

Type

Manuscript

Material

Condition

Good

Folios in Text

33

Folio Range of Text

106a - 138b

Lines per Side

5 - 6

Folios in Bundle

254

Width

3 cm

Length

42.5 cm

Bundle No.

RE15553

Previous Place

Thiruvenkadu, Thanjavur District

Miscellaneous Notes

The date of this text is given on fol. 138b as siddhārtisamvatsara tulāmāsa

Manuscript Beginning

śivaṃ praṇamya sadbhogamokṣadaṃ mandacetasām। hitāya leśatasspaṣṭaṃ vyākhyāsye bhogakārikām। iha hi tatrabhavadbhis sadyojyotiḥ pādaiḥ prakaraṇapratipādyamānaṃ bhogamokṣātmakamarthaṃ sūcayadbhistasyaivāvighnaparisamāptyarthaṃ prathamaṃ paramaśivanamaskāraḥ kriyate। tribandhicitkalāyogabhogaviśleṣamokṣadam। sarvakālakamārthajñaṃ praṇamyājaṃ 'sivaṃ dhruvam।

Manuscript Ending

iti śrīmatkheṭakanandanena guruṇā siddhāntasiddhasphuṭaṃ saṃkṣepāditi kārikābhirudito bhogas samaṃ sādhanaiḥ। vācastasya samīkṣya vītatamasāghoraśivācāryaviracitā bhogakārikāvṛttis saṃpūrṇā। siddhārthivatsare māse taulye sulikhitā sphuṭā śrībhogakārikāvyākhyā śvetāraṇyaśivena hi। brhmavidyāyai namaḥ॥

Bibliography

Printed : Devakottai, 1928

Catalog Entry Status

Complete

No. in Descriptive Catalog

301.13

Key

manuscripts_003555

Reuse

License

Cite as

Bhogakārikā With Commentary, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380704