Śivajñānasiddhisvapakṣadṛṣṭāntasaṅgraha

Metadata

Bundle No.

RE15555

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Darśana

Language

Sanskrit
Tamil

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003560

Manuscript No.

RE15555

Title Alternate Script

शिवज्ञानसिद्धिस्वपक्षदृष्टान्तसङ्ग्रह

Author of Text

Vedajñāna

Author of Text Alternate Script

வேதஜ்ஞாந

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

66

Folio Range of Text

1a - 75b

Lines per Side

9 - 10

Folios in Bundle

66

Missing Folios

9

Width

4.5 cm

Length

22.8 cm

Bundle No.

RE15555

Miscellaneous Notes

Similar to Cat. no. 175.14. This text contains the commentary for svapakṣa only. There are 2 fols between fols. no.63 and 64 with indistict number in the margin

Manuscript Beginning

........ṣatārthasiddhyarthaṃ pūjyate yas surair api। sarvavighncchi.......'srīgaṇādhipataye namaḥ। vande kundendu dhavaladantabhinnānta......ḍānadhārāpatat bhṛṅgasaṅgītaṃ kuñjarānanam। śrīmadabhra.....ṭyamānandatāṇḍavaṃ kurvāṇam umayā sārdhaṃ sevyamāna.........kailāsadvārapārśvasthaṃ brahmaviṣṇvādivanditam। śrīna....ṣu yaśāvallabhaṃ prabhum।

Manuscript Ending

kālottare:- nāśiṣyāya pradātavyan nāputrāya kadācana। gurudevāgnibhaktāya mātsaryarahitāya ca॥ pradātavyam idaṃ jñānaṃ itareṣān na dāpayet। iti śrīmadvyāghrapurīvāsinigamajñāśivayogiśṣyavedajñānaśivācāryasaṃgṛhitā sakalāgamasārabhūtaśivajñānasiddher dṛṣṭāntas samāptaḥ। vighneśvarāya namaḥ। 'srīmad ekāmranāthāya namaḥ। hariḥ oṃ। śivam astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

302

Key

manuscripts_003560

Reuse

License

Cite as

Śivajñānasiddhisvapakṣadṛṣṭāntasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380709