Kriyākramadyotikā - Nityakarmavidhi

Metadata

Bundle No.

RE15558

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā, Antyeṣṭi

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003563

Manuscript No.

RE15558a

Title Alternate Script

क्रियाक्रमद्योतिका - नित्यकर्मविधि

Uniform Title

Kriyākramadyotikā

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Language

Script

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Incomplete

Folios in Text

203

Folio Range of Text

1a - 203

Lines per Side

5 - 8

Folios in Bundle

267

Width

27 cm

Length

28.5 cm

Bundle No.

RE15558

Miscellaneous Notes

Same as Cat. nos. 49.1, 131

Text Contents

1.Folio 1a - 50a.nityakramavidhi.
2.Folio 50b - 203b.antyeṣṭividhi.
See more

Manuscript Beginning

prātas samayāt pūrvaṃ pañcanāḍikāvacchede samutthāya śucir vāpyaśucir vā yathoktasambhavaśaucayukto hṛtpadme dvādaśānte vā gurūpadiṣṭaprakāreṇa śivandhyātvā yathāśakti japaṃ kṛtvā samādhisāmarthyarahita(s)-sadāśivādiyathārucitavigrahaṃ dhyātvā daṇḍādisahāyo gṛhān nissṛtya.....

Manuscript Ending

pāṇiṃ prakṣālya kumbhakalaśasthān devānudvāsya tataḥ pūrvavat santarpya piṇḍandattvā pāṣāṇam udvāhayet। iti rudrabalis samāptaḥ।

Bibliography

Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927

Catalog Entry Status

Complete

No. in Descriptive Catalog

303.1

Key

manuscripts_003563

Reuse

License

Cite as

Kriyākramadyotikā - Nityakarmavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380712