Prāṇapratiṣṭhāmantra
Metadata
Bundle No.
RE18669
Type
Manuscrit
Subject
Prāṇa, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003645

Manuscript No.
RE18669g
Title Alternate Script
प्राणप्रतिष्ठामन्त्र
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
34b - 36b
Lines per Side
6 - 8
Folios in Bundle
41
Width
4 cm
Length
20.3 cm
Bundle No.
RE18669
Other Texts in Bundle
Miscellaneous Notes
This is almost similar to the treatment of this topic in the prapañcasārasārasaṅgraha (TSMS. no.98) Part.II. pp.851
Manuscript Beginning
asya śrīprāṇapratiṣṭhāmahāmantrasya brahmaviṣṇumaheśvarā ṛgyajus sāmātharvā chandāṃsi sakalajagatsṛṣṭisthitisaṃhārakāriṇī parā prāṇaśaktir devatā। āṃ bījaṃ hrīṃ śaktiḥ........ṃ kīlakaṃ amuṣya prāṇapratiṣṭhāmantrasiddhyarthe jape viniyogaḥ। oṃ āṃ hrīṃ kroṃ ya ra la va śa ṣa sa hoṃ ......
Manuscript Ending
jīva iha sthita amuṣya sarvendriyāṇi sarvagātrāṇi amuṣya vā nam kāyacakṣuśśrotrajihvāghrāṇaprāṇāpānavyānasamānā(s)samāyanti liṅgasya sukhaṃ ciraṃ tiṣṭhantu sva.....'sunīteti॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
305.7
Key
manuscripts_003645
Reuse
License
Cite as
Prāṇapratiṣṭhāmantra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380794