Skandapurāṇa - Uttarakhaṇḍe - Gurugīta
Metadata
Bundle No.
RE18993
Type
Manuscrit
Subject
Purāṇa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003837

Manuscript No.
RE18993a
Title Alternate Script
स्कन्दपुराण - उत्तरखण्डे - गुरुगीत
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
37
Folio Range of Text
1 - 37
Lines per Side
18
Folios in Bundle
90
Width
16 cm
Length
21 cm
Bundle No.
RE18993
Other Texts in Bundle
Miscellaneous Notes
This note contain two pages of " gurvaṣṭakam " after the present text. But among those two pages one page exists
Manuscript Beginning
Fol - 1, l - 1; śrīmatkāruṇikaṃ mahāguṇanidhiṃ pūrṇaprabhābhāsuraṃ nirdvandvaṃ nirapekṣakāmamamalaṃ nissagamādyaṃ vibhum। nityānandamayaṃ nirīhamatulaṃ vibhuṃ nirmuktakarmādhikaṃ śrīkṛṣṇākhyaguruṃ bhajehamaniśaṃ śrīcintasantoṣaṇam॥ yaṃ brahmavedāntavido vadanti। paraṃ pradhānaṃ puruṣaṃ tathānye। viśvodgateḥ kāraṇamīśvaraṃ vā tasmai namo vighnanivāraṇāya। oṃ asya śrīgurugītāmālāmantrasya bhagavān sadāśiva ṛṣiḥ virāṭ chandaḥ śrīguruparamātmādevatā॥
Manuscript Ending
Fol - 37, l - 11; yasya prasādādahameva sarvaṃ mayyeva sarva.ṃ parikalpitaṃ ca। itthaṃ vijānāmi saddtmarūpam। tasyānghripadmaṃ praṇatosmi nityam। ajñānatimirāndhasya viṣayākrāntacetasaḥ jñānaprabhāpradānena prasādaṃ kuru me prabho। iti śrīskāndapurāṇe uttarakhaṇḍe umāmaheśvarasamvāde gurugītāyāṃ kāmyaṣapasthānajñānapradhānādi praśasanaṃ nāma caturtho'dhyāyaḥ॥ hariḥ oṃ śrīkṛṣṇārpaṇamastu॥
Catalog Entry Status
Complete
Key
manuscripts_003837
Reuse
License
Cite as
Skandapurāṇa - Uttarakhaṇḍe - Gurugīta,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380986