Maṇṭapārādhanakrama
Metadata
Bundle No.
RE18995
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003850

Manuscript No.
RE18995b
Title Alternate Script
मण्टपाराधनक्रम
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
8
Folio Range of Text
45 - 52
Lines per Side
17
Folios in Bundle
85
Width
21 cm
Length
17 cm
Bundle No.
RE18995
Other Texts in Bundle
Miscellaneous Notes
This text deals with the " śaiva vaiṣṇava maṇṭapārādhanakrama "
Manuscript Beginning
Fol - 45r, l - 1; śrīgurubhyo namaḥ। śrīgaṇādhipataye namaḥ। atha śaivavaiṣṇavāgameṣu maṇḍapārādhanakrama ucyate। yajamānaḥ। prāsādasyottara pūrve vā ṣoḍaśahastaṃ vā'dhivāsamaṇḍapaṃ kuryāt। tanmadhye caturhastapañcahastā vā vediḥ ṣoḍaśaśārasahitā vā kārayitvā। atha vodyāḥ dikṣupurvādicatuṣu caturasrārdhacandravṛttapadmakuṇḍani॥
Manuscript Ending
Fol - 52r, l - 3; tatra brahmā - vivaḥ। iti brahmāṇaṃ sampūjya maṇṭapastambheṣu sarvebhyo devebhyo namaḥ। pṛṣṭhe pannagebhyo namaḥ। pārśveṣu kinnarebhyo namaḥ। iti sampūjya trailokye yāni bhūtānītyādi balidānānte yajamānodakṣiṇata upaveśya yathāvihitaṃ karma kurudhvamiti। iti maṇḍapārādhanakramaḥ॥
Catalog Entry Status
Complete
Key
manuscripts_003850
Reuse
License
Cite as
Maṇṭapārādhanakrama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380999