Pañcīkaraṇavārtika

Metadata

Bundle No.

RE18996

Type

Manuscrit

Subject

Darśana

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003857

Manuscript No.

RE18996e

Title Alternate Script

पञ्चीकरणवार्तिक

Author of Text

Sureśvarācārya

Author of Text Alternate Script

सुरेश्वराचार्य

Subject Description

Language

Script

Commentary

Pañcīkaraṇavārtika

Commentary Alternate Script

पञ्चीकरणवार्तिक

Date of Manuscript

09/01/1915

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

7

Folio Range of Text

48 - 54

Lines per Side

17

Folios in Bundle

57

Width

21 cm

Length

17 cm

Bundle No.

RE18996

Manuscript Beginning

Fol - 48, l - 1; sureśvarācāryaviracitapañcīkaraṇavārtikaprārambhaḥ॥ hariḥ om॥ oṃkārassarvavedānāṃ sārastatvaprakāśakaḥ। tena cintaṃ samādhānaṃ mumukṣūṇāṃ prakāśyate। asadekaṃ parabrahmanityamuktamavikrayam। tasya māyā samāveśādbījamavyākṛtātmakam। tasmādākāśamutpannaṃ śabdatanmātrarupakam॥

Manuscript Ending

Fol - 54, l - 2; caitanyamamalaṃ śuddhaṃ manovācāmagocaram। vācyavācakanirmuktaṃ heyopādeya varjitam। prajñānaghanamānandaṃ vaiṣṇavaṃ padamaśnute। idaṃ prakaraṇaṃ yasmāt jñātavyaṃ bhagavannamaiḥ॥ amānityādiniyamairgurubhaktiprasādataḥ। imāṃ vidyāṃ prayatnena yogasandhyāsu sarvadā। samabhyasedihāsūtra bhogānāsaktadhīssudhīḥ। rāgadveṣādirahitaṃ svātmānandacintayetsadā। oṃ tatsaditi śrīmatparamahaṃsaparivrājakācāryavarya śrīmacchaṅkarabhagavatpādācāryaśiṣyaṃ śrīmatsureśvarācāryaviracitaṃ pañcīkaraṇavārtikaṃ sampūrṇam॥

Catalog Entry Status

Complete

Key

manuscripts_003857

Reuse

License

Cite as

Pañcīkaraṇavārtika, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381006