Pañcīkaraṇavārtika
Metadata
Bundle No.
RE18996
Type
Manuscrit
Subject
Darśana
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003857

Manuscript No.
RE18996e
Title Alternate Script
पञ्चीकरणवार्तिक
Subject Description
Language
Script
Commentary Alternate Script
पञ्चीकरणवार्तिक
Date of Manuscript
09/01/1915
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
7
Folio Range of Text
48 - 54
Lines per Side
17
Folios in Bundle
57
Width
21 cm
Length
17 cm
Bundle No.
RE18996
Other Texts in Bundle
Manuscript Beginning
Fol - 48, l - 1; sureśvarācāryaviracitapañcīkaraṇavārtikaprārambhaḥ॥ hariḥ om॥ oṃkārassarvavedānāṃ sārastatvaprakāśakaḥ। tena cintaṃ samādhānaṃ mumukṣūṇāṃ prakāśyate। asadekaṃ parabrahmanityamuktamavikrayam। tasya māyā samāveśādbījamavyākṛtātmakam। tasmādākāśamutpannaṃ śabdatanmātrarupakam॥
Manuscript Ending
Fol - 54, l - 2; caitanyamamalaṃ śuddhaṃ manovācāmagocaram। vācyavācakanirmuktaṃ heyopādeya varjitam। prajñānaghanamānandaṃ vaiṣṇavaṃ padamaśnute। idaṃ prakaraṇaṃ yasmāt jñātavyaṃ bhagavannamaiḥ॥ amānityādiniyamairgurubhaktiprasādataḥ। imāṃ vidyāṃ prayatnena yogasandhyāsu sarvadā। samabhyasedihāsūtra bhogānāsaktadhīssudhīḥ। rāgadveṣādirahitaṃ svātmānandacintayetsadā। oṃ tatsaditi śrīmatparamahaṃsaparivrājakācāryavarya śrīmacchaṅkarabhagavatpādācāryaśiṣyaṃ śrīmatsureśvarācāryaviracitaṃ pañcīkaraṇavārtikaṃ sampūrṇam॥
Catalog Entry Status
Complete
Key
manuscripts_003857
Reuse
License
Cite as
Pañcīkaraṇavārtika,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381006
Commentary