Nāgapratiṣṭhāvidhi

Metadata

Bundle No.

RE19003

Type

Manuscrit

Subject

Vaidika, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003913

Manuscript No.

RE19003

Title Alternate Script

नागप्रतिष्ठाविधि

Author of Text

Śaunaka

Author of Text Alternate Script

शौनक

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

72

Folio Range of Text

1 - 72

Lines per Side

13 - 17

Folios in Bundle

72

Width

21 cm

Length

18 cm

Bundle No.

RE19003

Manuscript Beginning

Fol - 1, l - 1; athāto nāgapratiṣṭhāvidhiṃ vyākhyāsyāmo ācāryapurassaraṃ yajamāno maṅgalasnānaṃ kṛtvā nāgabimbaṃ gṛhītvā ṛtvigbrahmaṇaissaha vādyaghoṣapurassaraṃ devāgāraṃ prādakṣiṇyena praviśya saṅkalpya। evaṃ guṇa … śubhatithau sa bhāryasya mama samasta pāpakṣayārthaṃ amukagotrodbhavenāmukanakṣatrarāśaucārte dharmapatnyāsaha mayā janmajanmāntareṣu ..॥

Manuscript Ending

Fol - 72, l - ?; aṣṭadikṣu c me sarpāḥ aṣṭanāgamukhādayaḥ। iha loko ca me sarpākapilapramukhādayaḥ। namo da iti prārcayet। ācāryāyadampatī pūjāṃ kṛtvā payasvinīṃ gāṃ dadyāt। anyebhyo dakṣiṇāṃ datvā aṣṭau vākyāni japet। iti śaunakoktanāgapratiṣṭhāvidhiḥ। hariḥ oṃ tatsat। śrīmukhanāmasamvatsaraphālguṇaśuddha 5 sthiravāra॥

Catalog Entry Status

Complete

Key

manuscripts_003913

Reuse

License

Cite as

Nāgapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381062