Nāgapratiṣṭhāvidhi
Metadata
Bundle No.
RE19003
Type
Manuscrit
Subject
Vaidika, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003913

Manuscript No.
RE19003
Title Alternate Script
नागप्रतिष्ठाविधि
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
72
Folio Range of Text
1 - 72
Lines per Side
13 - 17
Folios in Bundle
72
Width
21 cm
Length
18 cm
Bundle No.
RE19003
Manuscript Beginning
Fol - 1, l - 1; athāto nāgapratiṣṭhāvidhiṃ vyākhyāsyāmo ācāryapurassaraṃ yajamāno maṅgalasnānaṃ kṛtvā nāgabimbaṃ gṛhītvā ṛtvigbrahmaṇaissaha vādyaghoṣapurassaraṃ devāgāraṃ prādakṣiṇyena praviśya saṅkalpya। evaṃ guṇa … śubhatithau sa bhāryasya mama samasta pāpakṣayārthaṃ amukagotrodbhavenāmukanakṣatrarāśaucārte dharmapatnyāsaha mayā janmajanmāntareṣu ..॥
Manuscript Ending
Fol - 72, l - ?; aṣṭadikṣu c me sarpāḥ aṣṭanāgamukhādayaḥ। iha loko ca me sarpākapilapramukhādayaḥ। namo da iti prārcayet। ācāryāyadampatī pūjāṃ kṛtvā payasvinīṃ gāṃ dadyāt। anyebhyo dakṣiṇāṃ datvā aṣṭau vākyāni japet। iti śaunakoktanāgapratiṣṭhāvidhiḥ। hariḥ oṃ tatsat। śrīmukhanāmasamvatsaraphālguṇaśuddha 5 sthiravāra॥
Catalog Entry Status
Complete
Key
manuscripts_003913
Reuse
License
Cite as
Nāgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381062