Vidvajjanavallabha

Metadata

Bundle No.

RE19005

Type

Manuscrit

Subject

Jyotiṣa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003916

Manuscript No.

RE19005b

Title Alternate Script

विद्वज्जनवल्लभ

Author of Text

Bhoja

Author of Text Alternate Script

भोज

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

12

Folio Range of Text

3 - 14

Lines per Side

14

Folios in Bundle

15

Width

21 cm

Length

17 cm

Bundle No.

RE19005

Manuscript Beginning

Fol - 3, l - 1; śrīkṛṣṇārpaṇamastu। gaṇapatiprārthana bhojarājīyam। bhūtaṃ ca bhāvi ca bhavatsvasyarūpaṃ cetyavyayaṃ karatalāmalakaṃ krameṇa। devaṃ ravīndukalikāvataṃsamatyadbhutaika vibhavaṃ bhavamānato'smi॥ ādhābhidhāsye paripṛcchatāṃ śubhaṃ śubhāśubhaṃ praśnavilagnato nṛṇam। grahai śarīrādikabhāvasagrahaiḥ gāmāgamādvākhilakāryagocaram॥

Manuscript Ending

Fol - 14, l - 12; vilagnage same lagne satenāvani janmani labhyāvarasya nārīsthā viparītamato'nyadā। lagnato madadhīneha jāye svandararkagurubhūsantadṛṣṭaḥ। syātkaragrahaśirovanitānāṃ kendradharmasutabheṣvapi saumyaḥ। iti bhojarājīye vidvadabhidhāne praśnajñāne kanyakāvaralābhādhyāya ekādaśodhyāyaḥ॥

Catalog Entry Status

Complete

Key

manuscripts_003916

Reuse

License

Cite as

Vidvajjanavallabha, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381065