Vidvajjanavallabha
Metadata
Bundle No.
RE19005
Type
Manuscrit
Subject
Jyotiṣa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003916

Manuscript No.
RE19005b
Title Alternate Script
विद्वज्जनवल्लभ
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
12
Folio Range of Text
3 - 14
Lines per Side
14
Folios in Bundle
15
Width
21 cm
Length
17 cm
Bundle No.
RE19005
Other Texts in Bundle
Manuscript Beginning
Fol - 3, l - 1; śrīkṛṣṇārpaṇamastu। gaṇapatiprārthana bhojarājīyam। bhūtaṃ ca bhāvi ca bhavatsvasyarūpaṃ cetyavyayaṃ karatalāmalakaṃ krameṇa। devaṃ ravīndukalikāvataṃsamatyadbhutaika vibhavaṃ bhavamānato'smi॥ ādhābhidhāsye paripṛcchatāṃ śubhaṃ śubhāśubhaṃ praśnavilagnato nṛṇam। grahai śarīrādikabhāvasagrahaiḥ gāmāgamādvākhilakāryagocaram॥
Manuscript Ending
Fol - 14, l - 12; vilagnage same lagne satenāvani janmani labhyāvarasya nārīsthā viparītamato'nyadā। lagnato madadhīneha jāye svandararkagurubhūsantadṛṣṭaḥ। syātkaragrahaśirovanitānāṃ kendradharmasutabheṣvapi saumyaḥ। iti bhojarājīye vidvadabhidhāne praśnajñāne kanyakāvaralābhādhyāya ekādaśodhyāyaḥ॥
Catalog Entry Status
Complete
Key
manuscripts_003916
Reuse
License
Cite as
Vidvajjanavallabha,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381065