Kāśīmāhātmya

Metadata

Bundle No.

RE19018

Type

Manuscrit

Subject

Paurāṇika, Sthalamāhātmya

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003971

Manuscript No.

RE19018b

Title Alternate Script

काशीमाहात्म्य

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

2

Folio Range of Text

5a - 6a

Lines per Side

11 - 14

Folios in Bundle

50

Width

12 cm

Length

19.3 cm

Bundle No.

RE19018

Previous Owner

gollāpinni vāsudevaśāstri

Previous Place

Kalyanadurgam

Miscellaneous Notes

This text contains, in 160 śloka-s, the greatness of kā'sī. ̈uotations are found from kāśisāra, āgneyapurāṇa, vāyupurāṇa, bṛhan nāradīyapurāṇa, rāmatāpanīya, śivarahasya, padmapurāṇa and others

Manuscript Beginning

atha kāśīmahātmyaprārambhaḥ। skāndapurāṇe: kāśīṃ gaṅgāṃ ḍuṇḍhirājaṃ guhaṃ vande śivaṃ śivām। daṇḍapāṇiṃ bhairavañ ca mādhavaṃ maṇikaṇikām॥ prātaḥ kāle smaredyastu snānakāle viśeṣataḥ। koṭijanmārjitaṃ pāpaṃ tatkṣaṇāt tasya naśyati॥

Manuscript Ending

etaiś ca daśabhiḥ ślokaiḥ prātarutthāya yaḥ paṭhet। sa sarvapāpanirmuktaś śivasāyujyam āpnuyāt॥ iti śrīsakalavedapurāṇasammataśrīkāśiśivamāhātmyarahasya(s)samāptaḥ। śrīkāśiannapūrṇāgaṅgāsahitaśrīviśveśvararūpagurave namo namaḥ। iti śrīśivāśivārpaṇamastu। yuvanāmasaṃvat (sare) vaiśākha ba 14 the vrāsindi॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

318.2

Key

manuscripts_003971

Reuse

License

Cite as

Kāśīmāhātmya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381120