Mahānyāsa

Metadata

Bundle No.

RE19030

Type

Manuscrit

Subject

Mahānyāsa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004087

Manuscript No.

RE19030b

Title Alternate Script

महान्यास

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

18

Folio Range of Text

18a - 35a

Lines per Side

5 - 7

Folios in Bundle

62

Width

3 cm

Length

42 cm

Bundle No.

RE19030

Miscellaneous Notes

Same as Cat. no. 35.9

Manuscript Beginning

athātaḥ pañcāṅgarudrāṇāṃ nyāsapūrvakaṃ japahomārcanābhiṣekavidhiṃ vyākhyāsyāmaḥ। yā te rudra iti śikhāyām। yā te rudra śivā tanūraghorāpāpakāśinī। tayā nastanuvā śantamayā giriśantābhicākaśīḥ śikhāya namaḥ। asmin mahatyarṇava iti śirasi।

Manuscript Ending

astokaplutam ekamīśamaniśam rudrānuvākān japān dhyāyedīpsitaśuddhaye dhṛtapadaṃvipro'bhiñcet cchivam। oṃ śañ ca me + sudinañ ca me। oṃ śāntiś śāntiś śāntiḥ। on namo bhagavate rudrāya। iti mahānyāsaṃ sampūrṇam। hariḥ om॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

325.2

Key

manuscripts_004087

Reuse

License

Cite as

Mahānyāsa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381236