Maṇṭapapūjādi
Metadata
Bundle No.
RE19981
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Mahotsava
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004142

Manuscript No.
RE19981c
Title Alternate Script
मण्टपपूजादि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad
Folios in Text
27
Folio Range of Text
20a - 46b
Lines per Side
5 - 9
Folios in Bundle
78
Width
3.5 cm
Length
28.5 cm
Bundle No.
RE19981
Other Texts in Bundle
Previous Owner
tanunāthabhaṭṭar
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text contains the maṇṭapapūjā, agnikārya, devatāvāhana and sandhyāvāhana which form part of mahotsava. The treatment of sandhyāvāhana is much similar to no. 46.1. The text under notice begins with the 14th folio dealing with the final part of kautukabandhana
Manuscript Beginning
........bhāge vinyasya puṇyāhaṃ vācayitvā astreṇa saṃprokṣya tenaiva saptavāram abhimantrya sthaṇḍile oṃ hāṃ ādhāraśaktaye namaḥ yantrikāyāṃ oṃ hāṃ ātmatattvāya namaḥoṃ hāṃ vidyātattvāya namaḥ oṃ hāṃ 'sivatattvāya namaḥ gātre oṃ hāṃ prakṛtitattvāya namaḥ taṇḍule pañcabrahmaṣaḍaṅgamūlair abhyarcya।
Manuscript Ending
paṇ aindaLaṃ nṛttam kuñcitaṃ tālaṃ vāmatalaṃ gānaṃ chāyāgauḍaṃ sakalavādyaṃ - śrīmatśaṃkarasenāpaticaṇḍeśvarasya samādeśā(t) mṛdaṅgavīṇāveṇubhaṇamatāLakāhaLabherīmaddalaśaṅkhapaṭahādyair aham iha bherīsaṃghoṣaṇaṃ karomi। itīśānasandhis samāptaḥ। iti sandhyāvāhanas samāptaḥ। śrīśai......ġurave namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
329.3
Key
manuscripts_004142
Reuse
License
Cite as
Maṇṭapapūjādi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381291