Maṇṭapapūjādi

Metadata

Bundle No.

RE19981

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Mahotsava

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004142

Manuscript No.

RE19981c

Title Alternate Script

मण्टपपूजादि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad

Folios in Text

27

Folio Range of Text

20a - 46b

Lines per Side

5 - 9

Folios in Bundle

78

Width

3.5 cm

Length

28.5 cm

Bundle No.

RE19981

Previous Owner

tanunāthabhaṭṭar

Previous Place

Tiruchuli, Ramanathapuram District

Miscellaneous Notes

This text contains the maṇṭapapūjā, agnikārya, devatāvāhana and sandhyāvāhana which form part of mahotsava. The treatment of sandhyāvāhana is much similar to no. 46.1. The text under notice begins with the 14th folio dealing with the final part of kautukabandhana

Manuscript Beginning

........bhāge vinyasya puṇyāhaṃ vācayitvā astreṇa saṃprokṣya tenaiva saptavāram abhimantrya sthaṇḍile oṃ hāṃ ādhāraśaktaye namaḥ yantrikāyāṃ oṃ hāṃ ātmatattvāya namaḥoṃ hāṃ vidyātattvāya namaḥ oṃ hāṃ 'sivatattvāya namaḥ gātre oṃ hāṃ prakṛtitattvāya namaḥ taṇḍule pañcabrahmaṣaḍaṅgamūlair abhyarcya।

Manuscript Ending

paṇ aindaLaṃ nṛttam kuñcitaṃ tālaṃ vāmatalaṃ gānaṃ chāyāgauḍaṃ sakalavādyaṃ - śrīmatśaṃkarasenāpaticaṇḍeśvarasya samādeśā(t) mṛdaṅgavīṇāveṇubhaṇamatāLakāhaLabherīmaddalaśaṅkhapaṭahādyair aham iha bherīsaṃghoṣaṇaṃ karomi। itīśānasandhis samāptaḥ। iti sandhyāvāhanas samāptaḥ। śrīśai......ġurave namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

329.3

Key

manuscripts_004142

Reuse

License

Cite as

Maṇṭapapūjādi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 20th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381291