Brahmacāryadhikāra
Metadata
Bundle No.
RE19998
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004261

Manuscript No.
RE19998d
Title Alternate Script
ब्रह्मचार्यधिकार
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
12a - 15a
Lines per Side
5 - 7
Folios in Bundle
34
Width
3 cm
Length
36.5 cm
Bundle No.
RE19998
Other Texts in Bundle
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text shows that a brahmācārī is qualified for dīkṣā and pūjā
Manuscript Beginning
śuddhyarthaṃ brahmacāri ca ādiśaivaśi.........jet। kūrcakarmānanuṣṭhānaṃ na doṣāya kadācana। ādau ca 'sivamastīti ādiśaivena cocyate। śivahastagatā śuddhā brahmacārī viśiṣṭavat। śuddhairbilvaiśca tulasī sadā arcayate śivaḥ। amantraṃ vā samantraṃ vā yajanaṃ brahmacāriṇaṃ nitya-naimittikaṃ kāmyaṃ brahmacāri tu saṃyajet।
Manuscript Ending
amantraṃ vā samantraṃ vā yajanaṃ brahmacāriṇaḥ। nityanaimittikaṃ kāmyaṃ brahmacāritu samyajet। navāhaṃ vātha saptāhaṃ pañcāhaṃ vā s(?)tryāhakam ekāhaṃ vā saṅkalpya aṅkurārpaṇapūrvakam। tīrthaṛkṣaṃ viniścitya dhvajārohaṇam ārabhet॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
343.4
Key
manuscripts_004261
Reuse
License
Cite as
Brahmacāryadhikāra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381410