Sūkṣmāgama - Kalyāṇakarmavidhi
Metadata
Bundle No.
RE19999
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004277

Manuscript No.
RE19999h
Title Alternate Script
सूक्ष्मागम - कल्याणकर्मविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
6
Folio Range of Text
77b - 82a
Lines per Side
3 - 8
Folios in Bundle
99
Width
3 cm
Length
23.7 cm
Bundle No.
RE19999
Other Texts in Bundle
Previous Place
Tiruchuli
Miscellaneous Notes
Similar to Cat. no. 92.33
Manuscript Beginning
vakṣye kalyāṇakarmantu vidhinā kārayet budhaḥ। tad dinasya tu pūrve tu aṅkurāṇyarpayet budhaḥ॥ tad dinasya tu pūrvāhṇe jalakrīḍā(ṃ)samācaret। evaṃ kṛtvā dine pūjyā vidhivat de'sikottamaḥ॥ pūrvoktavidhimārgeṇa kautukaṃ bandhayet tataḥ। navakumbhāt samādāya kālad (kṣālayed) astramantrataḥ॥
Manuscript Ending
anuktamanyato grāhyaṃ sarvakarmāṇi kārayet। yacchāstreṇa yathā beraṃ tacchāstre ca tataḥ kuru॥ kṛtañ cedanyathā śāstraṃ rājarāṣṭraṃ vinaśyati। evaṃ yaḥ kurute martya(s)sa puṇyāṃ gatim āpnuyāt॥ iti sūkṣmaśāstre pratiṣṭhātantre kriyāpāde kalyāṇakarmavidhipaṭalaḥ॥
Bibliography
Edition in progress (2006) IFP, Pondicherry
Catalog Entry Status
Complete
No. in Descriptive Catalog
344.8
Key
manuscripts_004277
Reuse
License
Cite as
Sūkṣmāgama - Kalyāṇakarmavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381426