Devatādhyāna
Metadata
Bundle No.
RE20021
Type
Manuscrit
Subject
Dhyāna
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004366
Manuscript No.
RE20021b
Title Alternate Script
देवताध्यान
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
7
Folio Range of Text
38a - 44b
Lines per Side
4 - 6
Folios in Bundle
47
Width
4 cm
Length
46.8 cm
Bundle No.
RE20021
Other Texts in Bundle
Previous Owner
tirumenināthabhaṭṭar
Previous Place
Tiruchuli, Ramanathapuram District
Miscellaneous Notes
This text contains the śloka-s in honour of the deities, like dharma, saptamātaraḥ, vighneśvara, jyeṣṭhā, durgā, pracaṇḍa and others
Manuscript Beginning
nadyābhṛt tritaṭāke tu sambhūtaḥ śivasātmani। etat pārśve dvipārśve vā tripārśve sthānasṅkaṭam॥ yasmin deśopa(va)kāśo'sti tattraivāpi mukhaṃ bhavet। dhvajasthānaṃ vṛṣaṃ pīṭhaṃ dīpaṃ tattraiva yojayet॥ paurāṇike pauruṣayonadiparvatasaṃyutam। kūpe caiva taṭāke ca sthānantatraiva saṅkaṭe॥
Manuscript Ending
hitam ucyate viṣṇu(ṃ)prati kāraṇan tu saubhāgyaṃ hitam eva ca। ardharātraṃ samabhyarcya 'sūdrāṇāṃ hitam eva ca। kāmyārthaṃ gauryasaṃvet(?) iti ityete phalam ucyate। iti kāraṇe prati.ṣthātantre ārcanāvidhipaṭalaḥ। 490 hariḥ oṃ। śubham astu। gurubhyo namaḥ। śrī tanunāthan vāsanārccanai। etuttavan kuṭukkavu sahāyadāmnīsameta śrītanunāthasvāmi sahāyam॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
362.2
Key
manuscripts_004366
Reuse
License
Cite as
Devatādhyāna,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381515
