Prāsādalakṣaṇa
Metadata
Bundle No.
RE20033
                                Type
Manuscrit
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_004457
                                
            
        Manuscript No.
RE20033
                                Title Alternate Script
प्रासादलक्षण
                                Language
Script
Commentary Alternate Script
with tamil meaning
                                Type
Manuscript
                                Material
Condition
Good but slightly injured
                                Folios in Text
18
                                Folio Range of Text
1a - 18a
                                Lines per Side
4 - 6
                                Folios in Bundle
18
                                Width
2.6 cm
                                Length
39 cm
                                Bundle No.
RE20033
                                Miscellaneous Notes
This Ms. deals with the features of prāsāda and has a Tamil gloss on the original Sanskrit text
                                Manuscript Beginning
tripadārthajñānanirūpadarśanam। rūpānurūpaṃ śivaṃ jñānaṃ pratyakṣam āgamoditam। jñānodayaṃ mahāsena saṃkṣepaṇa vadāmyaham। jñānasāramahāmantraṃ sārāt sāraṃ mahodayaḥ। śivajñānāt paraṃ jñānaṃ nasti vedāntaniścayam। andhakāravadajñānaṃ jñānaṃ bhānodaye yathā। ravisannidhimātreṇa sūryakāntaṃ prakāśayet॥
                                Manuscript Ending
vyāpinī homadraviṇam। anantā ca anāsā ca bindurekhāṅgulaṃ bhavet। śaraṃ varuṣakālan tu candrāditya(au) prakāśayet। devaṃ paramaśivaṃ caiva sūkṣmāt sūkṣman tu tattvamam(tattvam)। pañcāṣṭadvādaśaṃ proktaṃ ṣoḍaśākalam eva ca। dhyānam। caturaṃśraghrasādam ūrdhvan tu gurubodhakam। iti prāsāda lakṣaṇaṃ samāptam॥ hariḥ oṃ। śrīgurubhyo namaḥ॥
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
371
                                Key
manuscripts_004457
                                Reuse
License
Cite as
            Prāsādalakṣaṇa, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/381606        
    
Commentary