[Nyāsapratiṣṭhānirvacana]

Metadata

Bundle No.

RE20058

Type

Manuscrit

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004690

Manuscript No.

RE20058a

Title Alternate Script

[न्यासप्रतिष्ठानिर्वचन]

Language

Script

Scribe

Daivaśikhāmaṇi

Date of Manuscript

nandana, "sraava.na, 26

Type

Manuscript

Material

Condition

Damaged

Folios in Text

11

Folio Range of Text

1a - 11a

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

This text explains the general procedure of nyāsa and pratiṣṭhā quoting from āgama texts such as the kāmika, the mataṅga, etc

Manuscript Beginning

keśānte mukhamaṇḍale nayanayo[ś] śrotradvaye nāsike.....ḍhoṣṭadvayadanta......l̤e mūrdhāsya yaś ca svarāḥ। dopat(?) sandhitada.......pārśvayugale pṛṣṭhe ca nābhodare hṛt[d]dormūlakakutsukakṣayugale hṛdyādi pāṇyoḥ padoḥ tarjanyaṅguṣṭhayuktena vinyased akṣarān kramāt। iti mātṛkānyāsakalāḥ।

Manuscript Ending

anantā cāpyanāthā ca[ā?]nāśritā ca tathā parā। caturviṃśottaraśatadvayaṃ bhauvanam īritam। ādyantamantram uccārya samudāyam udīritā। pṛthag ūrdhvādikaraṇaṃ mantraikīkaraṇaṃ bhavet। evam adhvānavinyāsaṃ dehe bimbe ghaṭe tridhā।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.1

Key

manuscripts_004690

Reuse

License

Cite as

[Nyāsapratiṣṭhānirvacana], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381839