Śivasahasranāmastotra
Metadata
Bundle No.
RE20060
Type
Manuscrit
Subject
Stotra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004754

Manuscript No.
RE20060b
Title Alternate Script
शिवसहस्रनामस्तोत्र
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
17
Folio Range of Text
[23Aa] - 39b
Lines per Side
4 - 9
Folios in Bundle
43
Width
3.5 cm
Length
21.5 cm
Bundle No.
RE20060
Other Texts in Bundle
Previous Owner
devaśikhāmaṇi
Miscellaneous Notes
This is the same as Cat. no. 115.2 containing in addition the introductory verse and the nyāsa
Manuscript Beginning
sudar'sanākhyāṃ yaś cakraṃ labdhavān tat kathaṃ bhavet। mahādevāt bhagavataḥ sūta no vaktum arhasi। sūtaḥ: devāsurāṇāṃ abhavat saṅgrāmo'dbhutadarśanaḥ। devāś ca nihatā daityā[daityaiḥ?] viṣṇuṃ śaraṇam āgatāḥ। stutvā taṃ vividhaiḥ stotraiḥ praṇamya puratas sthitāḥ। bhayabhītāś ca te sarve kṣatāṅgāḥ kleśitā bhṛśam। tān dṛṣṭvā prāha bhagavān devadevo janārdanaḥ।
Manuscript Ending
parāntarthiguruvyāptā śucir āśritavatsalaḥ। raso rasajñās sārajñā[aḥ] sarvatattvāvalambanaḥ। ekanāmasahasreṇa duṣṭayā(?) girijāpatiḥ। sampūjyā[jya] varadā bhaktyā puṇḍarīkadvijottamaḥ। hariḥ om। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
393.2
Key
manuscripts_004754
Reuse
License
Cite as
Śivasahasranāmastotra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381903