Śivasahasranāmastotra

Metadata

Bundle No.

RE20060

Type

Manuscrit

Subject

Stotra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004754

Manuscript No.

RE20060b

Title Alternate Script

शिवसहस्रनामस्तोत्र

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

17

Folio Range of Text

[23Aa] - 39b

Lines per Side

4 - 9

Folios in Bundle

43

Width

3.5 cm

Length

21.5 cm

Bundle No.

RE20060

Previous Owner

devaśikhāmaṇi

Miscellaneous Notes

This is the same as Cat. no. 115.2 containing in addition the introductory verse and the nyāsa

Manuscript Beginning

sudar'sanākhyāṃ yaś cakraṃ labdhavān tat kathaṃ bhavet। mahādevāt bhagavataḥ sūta no vaktum arhasi। sūtaḥ: devāsurāṇāṃ abhavat saṅgrāmo'dbhutadarśanaḥ। devāś ca nihatā daityā[daityaiḥ?] viṣṇuṃ śaraṇam āgatāḥ। stutvā taṃ vividhaiḥ stotraiḥ praṇamya puratas sthitāḥ। bhayabhītāś ca te sarve kṣatāṅgāḥ kleśitā bhṛśam। tān dṛṣṭvā prāha bhagavān devadevo janārdanaḥ।

Manuscript Ending

parāntarthiguruvyāptā śucir āśritavatsalaḥ। raso rasajñās sārajñā[aḥ] sarvatattvāvalambanaḥ। ekanāmasahasreṇa duṣṭayā(?) girijāpatiḥ। sampūjyā[jya] varadā bhaktyā puṇḍarīkadvijottamaḥ। hariḥ om। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

393.2

Key

manuscripts_004754

Reuse

License

Cite as

Śivasahasranāmastotra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381903