Siddhāntasārāvali

Metadata

Bundle No.

RE20062

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Paddhati

Language

Sanskrit

Creator

a_lakiyasundare"svaran

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004756

Manuscript No.

RE20062b

Title Alternate Script

सिद्धान्तसारावलि

Language

Script

Scribe

Aḻakiyasundareśvaran

Type

Manuscript

Material

Condition

Good

Folios in Text

20

Folio Range of Text

[18a] - [37a]

Lines per Side

6 - 7

Folios in Bundle

51

Width

3 cm

Length

35 cm

Bundle No.

RE20062

Miscellaneous Notes

This text contains the first 86 verses of the siddhāntasārāvali. The last one corresponds to the 95th verse of the kriyāpāda (GOML.Bulletin, vol. XVII and XVIII). The text is prefaced by the maṅgalaśloka of the commentary of anantaśambhu

Manuscript Beginning

śrīmad vaidyeśaliṅgaṃ paramamunigaṇais sevitaṃ sat padārthai[s] svasya prācyādikāṣṭhāgatayugamanubhis saṃyutaṃ liṅgarupaiḥ। natvānantākhyaśambhur varagurukaruṇāmbhodhisaṃsktacetā[ḥ] śrīmat siddhāntasārāvalīvivṛtiparaṃ vacmi gūḍhārthasiddhyai। otaṃ yena jagc carācaram idaṃ protañ ca sarvaṃ sadā cyotante paśavo'pi pāśanikarād yasya prasādena tat।

Manuscript Ending

kuṇḍāgneyakamaṇḍale sthitir atho darbheṇa nāḍīsthitihomomūdhnaṇubhiḥ(?) ssapātahavanaṃ mūlāhutīnāṃ śatam। uktiśaivamanoś ca niṣkṛtir atho vāgīśapūjāgnikaśiṣyaprokṣaṇatāḍanāntaragatiṃ ś(?)cidbhedanordhvā hṛdi।86।

Bibliography

Printed under the title: " trilocanaśivācāryakṛtā siddhāntasārāvaliḥ ॥ anantaśambhukṛtavyākhyāsahitā। " Edited by Sri R. K. Parthasarathi and Sri T.H. Viswanathan, Bulletin of The Government Oriental Manuscript Library, Madras, Vol. XVII, XVIII, XIX, XX(part - II) , 1968, 1969, 1972

Catalog Entry Status

Complete

No. in Descriptive Catalog

394.2

Key

manuscripts_004756

Reuse

License

Cite as

Siddhāntasārāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381905