Gauryarcanāvidhi
Metadata
Bundle No.
RE20074
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004853
Manuscript No.
RE20074e
Title Alternate Script
गौर्यर्चनाविधि
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
11
Folio Range of Text
[127a] - [137a]
Lines per Side
5 - 7
Folios in Bundle
209
Width
3.5 cm
Length
41.5 cm
Bundle No.
RE20074
Other Texts in Bundle
Miscellaneous Notes
The list as well as the procedure of rituals constituting the worship of gaurī are given in this text. The word "aṃśumāṉil" suggests that the text is based on the aṃśumad āgama. Written in 3 columns
Manuscript Beginning
aṃśumāṉil gauryarcanāvidhiḥ। prātar utthānam। bhasmanā tilakakaraṇam। devīdhyānam। avaśyakārthagamanam। avaśyakakṣayāt nivartanam। śaucam। śuddhācamanam। dantakāṣṭhena dantaśodhanam। tāluśodhanam।
Manuscript Ending
atha bhogāṅgam alaṃkṛtya śayanīyopari muktasugandhapuṣpāṇyaṃkīrya[puṣpāṇyavakīrya?] devāgamanam abhidhyātvā vīṇāveṇuvādyais santuṣṭāṃ devīṃ dhyāyet। ityardhayāmavidhis samāptaḥ। namaś 'sivābhyāṃ navayauvanābhyāṃ parasparāśliṣṭavapurdharābhyām। nagendrakanyāvṛṣaketanābhyāṃ namo namaś śaṃkarapārvatībhyām। ānandavallīsahitaṃ sureśam ānandayantaṃ nijabhaktavargam। śrībhūruhatkānanasārvabhaumaṃ śrīsomanāthaṃ śirasā namāmi। saccidānandadakṣiṇāmūrtiparamagurave namaḥ। avighnam astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
405.5
Key
manuscripts_004853
Reuse
License
Cite as
Gauryarcanāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382002
