Gauryarcanāvidhi

Metadata

Bundle No.

RE20074

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004853

Manuscript No.

RE20074e

Title Alternate Script

गौर्यर्चनाविधि

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

11

Folio Range of Text

[127a] - [137a]

Lines per Side

5 - 7

Folios in Bundle

209

Width

3.5 cm

Length

41.5 cm

Bundle No.

RE20074

Miscellaneous Notes

The list as well as the procedure of rituals constituting the worship of gaurī are given in this text. The word "aṃśumāṉil" suggests that the text is based on the aṃśumad āgama. Written in 3 columns

Manuscript Beginning

aṃśumāṉil gauryarcanāvidhiḥ। prātar utthānam। bhasmanā tilakakaraṇam। devīdhyānam। avaśyakārthagamanam। avaśyakakṣayāt nivartanam। śaucam। śuddhācamanam। dantakāṣṭhena dantaśodhanam। tāluśodhanam।

Manuscript Ending

atha bhogāṅgam alaṃkṛtya śayanīyopari muktasugandhapuṣpāṇyaṃkīrya[puṣpāṇyavakīrya?] devāgamanam abhidhyātvā vīṇāveṇuvādyais santuṣṭāṃ devīṃ dhyāyet। ityardhayāmavidhis samāptaḥ। namaś 'sivābhyāṃ navayauvanābhyāṃ parasparāśliṣṭavapurdharābhyām। nagendrakanyāvṛṣaketanābhyāṃ namo namaś śaṃkarapārvatībhyām। ānandavallīsahitaṃ sureśam ānandayantaṃ nijabhaktavargam। śrībhūruhatkānanasārvabhaumaṃ śrīsomanāthaṃ śirasā namāmi। saccidānandadakṣiṇāmūrtiparamagurave namaḥ। avighnam astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

405.5

Key

manuscripts_004853

Reuse

License

Cite as

Gauryarcanāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382002