Viśvāmitrasaṁhitā - Gāyatrīstavarāja
Metadata
Bundle No.
RE20089
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004944

Manuscript No.
RE20089e
Title Alternate Script
विश्वामित्रसंहिता - गायत्रीस्तवराज
Language
Script
Type
Manuscript
Material
Condition
Damaged
Lines per Side
4 - 6
Folios in Bundle
68
Width
2 cm
Length
20.5 cm
Bundle No.
RE20089
Other Texts in Bundle
Miscellaneous Notes
The colophon mentions the source for this text as viśvāmitrasaṃhitā, paṭala III. See NCC. VI. p.12. Printed in BR.II (1965), pp.400 ff
Manuscript Beginning
viśvāmitraḥ। brahmāstraṃ brahmadaṇḍaṃ śirasi śikhi mahābrahmaśīrṣaṃ nam[o'ntaṃ sūktaṃ]pārāyaṇiktaṃ praṇavaparamahāvākyasiddhāntamūlam। turyantrīṇi dvitīyaṃ prathamam anumahāvedāntasūktaṃ nityaṃ smṛtyānusāraṃ niyamitacaritaṃ mūlamantraṃ namontam।1।
Manuscript Ending
viśvāmitrasamuddhṛtaṃ hitakaraṃ sarvārthasiddhipradaṃ stotrāṇāṃ paramaṃ prabhātasamaye pārāyaṇān nityaśaḥ। vedānāṃ vidhivādamantrasakalaṃ siddhipraśaṃsaṃ sadā samprāpnotyamaratvasarvasukhadam āyuṣyam ārogyatām।24। iti viśvāmitrasaṃhitāyāṃ gāyatrīstavarājaṃ nāma tṛtīyaḥ paṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
419.5
Key
manuscripts_004944
Reuse
License
Cite as
Viśvāmitrasaṁhitā - Gāyatrīstavarāja,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382093