Viśvāmitrasaṁhitā - Gāyatrīstavarāja

Metadata

Bundle No.

RE20089

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004944

Manuscript No.

RE20089e

Title Alternate Script

विश्वामित्रसंहिता - गायत्रीस्तवराज

Language

Script

Type

Manuscript

Material

Condition

Damaged

Lines per Side

4 - 6

Folios in Bundle

68

Width

2 cm

Length

20.5 cm

Bundle No.

RE20089

Miscellaneous Notes

The colophon mentions the source for this text as viśvāmitrasaṃhitā, paṭala III. See NCC. VI. p.12. Printed in BR.II (1965), pp.400 ff

Manuscript Beginning

viśvāmitraḥ। brahmāstraṃ brahmadaṇḍaṃ śirasi śikhi mahābrahmaśīrṣaṃ nam[o'ntaṃ sūktaṃ]pārāyaṇiktaṃ praṇavaparamahāvākyasiddhāntamūlam। turyantrīṇi dvitīyaṃ prathamam anumahāvedāntasūktaṃ nityaṃ smṛtyānusāraṃ niyamitacaritaṃ mūlamantraṃ namontam।1।

Manuscript Ending

viśvāmitrasamuddhṛtaṃ hitakaraṃ sarvārthasiddhipradaṃ stotrāṇāṃ paramaṃ prabhātasamaye pārāyaṇān nityaśaḥ। vedānāṃ vidhivādamantrasakalaṃ siddhipraśaṃsaṃ sadā samprāpnotyamaratvasarvasukhadam āyuṣyam ārogyatām।24। iti viśvāmitrasaṃhitāyāṃ gāyatrīstavarājaṃ nāma tṛtīyaḥ paṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

419.5

Key

manuscripts_004944

Reuse

License

Cite as

Viśvāmitrasaṁhitā - Gāyatrīstavarāja, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382093