Śrīkaṇṭhanyāsa
Metadata
Bundle No.
RE20099
Type
Manuscrit
Subject
Nyāsa, Mantra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005001

Manuscript No.
RE20099d
Title Alternate Script
श्रीकण्ठन्यास
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad
Folios in Text
4
Folio Range of Text
[58b-61b]
Lines per Side
6 - 7
Folios in Bundle
82
Width
2.8 cm
Length
18 cm
Bundle No.
RE20099
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 116.12 but it has in addition aṅganyāsa, karanyāsa and a dhyānaśloka for śrīkaṇṭhanyāsa
Manuscript Beginning
asya śrīśrīkaṇṭhamātṛkāsarasvatīnyāsa dakṣiṇāmūrti ṛṣiḥ। paṅktiś chandaḥ। ardhanārīśvaro devatā। halo bījāni। svarāḥ śaktayaḥ। bindavaḥ kīlakam। mama śrīkaṇṭhamātṛkāsarasvatīprasādasiddhyarthe jape viniyogaḥ। praṇavena prāṇāyāmaḥ karaśuddhiṃ kṛtvā। oṃ hrām aṅguṣṭhābhyāṃ namaḥ। oṃ hrīṃ tarjanibhayāṃ namaḥ। oṃ hrūṃ madhyamābhyāṃ namaḥ।
Manuscript Ending
oṃ saṃ bhṛṅgesasahajābhyāṃ namaḥ। oṃ haṃ kuliśalakṣmībhyāṃ namaḥ। oṃ Laṃ śivavyāpinībhyāṃ namaḥ। oṃ kṣaṃ nata..r̤keśamūrtimahāmāyāśaktibhyāṃ namaḥ। iti mātṛkāsthāneṣu nyaset।
Catalog Entry Status
Complete
No. in Descriptive Catalog
428.4
Key
manuscripts_005001
Reuse
License
Cite as
Śrīkaṇṭhanyāsa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382150