Sandhyāvāhana
Metadata
Bundle No.
RE20103
Type
Manuscrit
Language
Sanskrit
Creator
la.tcumi_naaraaya.na_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005042

Manuscript No.
RE20103q
Title Alternate Script
सन्ध्यावाहन
Language
Script
Scribe
Laṭcumiṉārāyaṇaṉ
Type
Manuscript
Material
Condition
Good
Folios in Text
8
Folio Range of Text
[144b] - [151b]
Lines per Side
4 - 10
Folios in Bundle
220
Width
3.2 cm
Length
20.5 cm
Bundle No.
RE20103
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 338.2
Manuscript Beginning
srīmat surāsuramaṇimakuṭakoṭīghaṭitāruṇamaṇigaṇavikasitacaraṇayugalaparameśvarasya devadānavasiddhavidyādharagaruḍagāndharvakinnarakimpuruṣagaṇasevitotsavasyādeśāt baliṃ vācamarut[anu?]krameṇa vakẏsāmi।
Manuscript Ending
sadyojātaṃ vāmam aghoran tapuruṣeśānaṃ tat tat tatpuruṣeśānam। paṇaindalam। nṛttam kuñcitam। tālam vāmatālam। gānam chāyāgauḍham। sakalavādyam। śrīmac chaṃkarasenāpaticaṇḍeśvarasya samādeśāt mṛdaṅgavīṇāveṇubhaṇama [paṇava?]tālakāhalabherīṃ mardāla[bherīmaddala?]śaṅkhapaṭhādyair aham iha bherīsaṃghoṣaṇaṃ karomi। itīśānasandhis samāptaḥ। iti sandhyāvāhanas[ṃ] samāptaḥ[tam]। hariḥ om। śubham astu। śrīgurubhyo namaḥ। devatāvāhanaṃ sandhyāvāhanam reṇṭum laṭcumiṉāṟāyaṇaṉ svahastalikhitam।
Catalog Entry Status
Complete
No. in Descriptive Catalog
431.17
Key
manuscripts_005042
Reuse
License
Cite as
Sandhyāvāhana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382191