Sandhyāvāhana

Metadata

Bundle No.

RE20103

Type

Manuscrit

Language

Sanskrit

Creator

la.tcumi_naaraaya.na_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005042

Manuscript No.

RE20103q

Title Alternate Script

सन्ध्यावाहन

Language

Script

Scribe

Laṭcumiṉārāyaṇaṉ

Type

Manuscript

Material

Condition

Good

Folios in Text

8

Folio Range of Text

[144b] - [151b]

Lines per Side

4 - 10

Folios in Bundle

220

Width

3.2 cm

Length

20.5 cm

Bundle No.

RE20103

Miscellaneous Notes

Similar to Cat. no. 338.2

Manuscript Beginning

srīmat surāsuramaṇimakuṭakoṭīghaṭitāruṇamaṇigaṇavikasitacaraṇayugalaparameśvarasya devadānavasiddhavidyādharagaruḍagāndharvakinnarakimpuruṣagaṇasevitotsavasyādeśāt baliṃ vācamarut[anu?]krameṇa vakẏsāmi।

Manuscript Ending

sadyojātaṃ vāmam aghoran tapuruṣeśānaṃ tat tat tatpuruṣeśānam। paṇaindalam। nṛttam kuñcitam। tālam vāmatālam। gānam chāyāgauḍham। sakalavādyam। śrīmac chaṃkarasenāpaticaṇḍeśvarasya samādeśāt mṛdaṅgavīṇāveṇubhaṇama [paṇava?]tālakāhalabherīṃ mardāla[bherīmaddala?]śaṅkhapaṭhādyair aham iha bherīsaṃghoṣaṇaṃ karomi। itīśānasandhis samāptaḥ। iti sandhyāvāhanas[ṃ] samāptaḥ[tam]। hariḥ om। śubham astu। śrīgurubhyo namaḥ। devatāvāhanaṃ sandhyāvāhanam reṇṭum laṭcumiṉāṟāyaṇaṉ svahastalikhitam।

Catalog Entry Status

Complete

No. in Descriptive Catalog

431.17

Key

manuscripts_005042

Reuse

License

Cite as

Sandhyāvāhana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382191