Mahānyāsa
Metadata
Bundle No.
RE20159
Type
Manuscrit
Subject
Nyāsa, Mantra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005079

Manuscript No.
RE20159h
Title Alternate Script
महान्यास
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad
Folios in Text
6
Folio Range of Text
[22a] - [27b]
Lines per Side
6 - 8
Folios in Bundle
36
Width
4.5 cm
Length
36.5 cm
Bundle No.
RE20159
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 325.2
Manuscript Beginning
śrīgurubhyo namaḥ। athātaḥ pañcāṅgarudrāṇāṃ nyāsapūrvakaṃ japahomārcanābhiṣekavidhiṃ vyākhyāsyāmaḥ। yā te rudra iti śikhāyām। asmin mahatyarṇava iti śirasi। sahasrāṇīti lalāṭe। haṃsaś śuciṣ[t] iti bhruvor madhye।
Manuscript Ending
dig devatāsamāyuktaṃ surāsuranamaskṛtam। nityañ ca śāśvataṃ śuddhaṃ dhruvam akṣaram avyayam। sarvavyāpinam īśānaṃ rudraṃ vai viśvarūpiṇam। evaṃ rūpiṇam evaṃ dhyātvā dvijas samyak tato yajanam ārabhet। mahānyāsaḥ samāptaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
435.8
Key
manuscripts_005079
Reuse
License
Cite as
Mahānyāsa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382228