Mahānyāsa

Metadata

Bundle No.

RE20159

Type

Manuscrit

Subject

Nyāsa, Mantra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005079

Manuscript No.

RE20159h

Title Alternate Script

महान्यास

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad

Folios in Text

6

Folio Range of Text

[22a] - [27b]

Lines per Side

6 - 8

Folios in Bundle

36

Width

4.5 cm

Length

36.5 cm

Bundle No.

RE20159

Miscellaneous Notes

Similar to Cat. no. 325.2

Manuscript Beginning

śrīgurubhyo namaḥ। athātaḥ pañcāṅgarudrāṇāṃ nyāsapūrvakaṃ japahomārcanābhiṣekavidhiṃ vyākhyāsyāmaḥ। yā te rudra iti śikhāyām। asmin mahatyarṇava iti śirasi। sahasrāṇīti lalāṭe। haṃsaś śuciṣ[t] iti bhruvor madhye।

Manuscript Ending

dig devatāsamāyuktaṃ surāsuranamaskṛtam। nityañ ca śāśvataṃ śuddhaṃ dhruvam akṣaram avyayam। sarvavyāpinam īśānaṃ rudraṃ vai viśvarūpiṇam। evaṃ rūpiṇam evaṃ dhyātvā dvijas samyak tato yajanam ārabhet। mahānyāsaḥ samāptaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

435.8

Key

manuscripts_005079

Reuse

License

Cite as

Mahānyāsa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382228