Brahmayajña
Metadata
Bundle No.
RE20167
Type
Manuscrit
Language
Sanskrit
Creator
ve"nka.t.ta_raama_n
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005127

Manuscript No.
RE20167f
Title Alternate Script
ब्रह्मयज्ञ
Language
Script
Scribe
Veṅkaṭṭaṟāmaṉ
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
[9a - 10b]
Lines per Side
3 - 6
Folios in Bundle
32
Width
3 cm
Length
36 cm
Bundle No.
RE20167
Other Texts in Bundle
Miscellaneous Notes
Similar to Cat. no. 65.13
Manuscript Beginning
śuklāṃ + śāntaye। oṃ bhūḥ + bhuva[s]suvarom। mama upātta + prītyarthaṃ brahmayajñaṃ kariṣye। brahmayajña[yajñena] yakṣye। vidyut[d]asi vidya me pāpmānam ṛtāt satyam upaimi।
Manuscript Ending
somaṃ[maḥ] pitrmān ya āṅgirasvānaśmikavyavāhanādayaḥ ye pitaraḥ tān pit{ṃs tarpayāmi। sarvān pit} ṃs tarpayāmi। sarvapitṛgaṇāṃs tarpayāmi। sarvapitṛpatnīs tarpayāmi। sarvapitṛgaṇapatnīs tarpayāmi। ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhāsta tarpayata me pitṛ[t_ṛ]n।
Catalog Entry Status
Complete
No. in Descriptive Catalog
440.6
Key
manuscripts_005127
Reuse
License
Cite as
Brahmayajña,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382276