Brahmayajña

Metadata

Bundle No.

RE20167

Type

Manuscrit

Language

Sanskrit

Creator

ve"nka.t.ta_raama_n

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005127

Manuscript No.

RE20167f

Title Alternate Script

ब्रह्मयज्ञ

Language

Script

Scribe

Veṅkaṭṭaṟāmaṉ

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

[9a - 10b]

Lines per Side

3 - 6

Folios in Bundle

32

Width

3 cm

Length

36 cm

Bundle No.

RE20167

Miscellaneous Notes

Similar to Cat. no. 65.13

Manuscript Beginning

śuklāṃ + śāntaye। oṃ bhūḥ + bhuva[s]suvarom। mama upātta + prītyarthaṃ brahmayajñaṃ kariṣye। brahmayajña[yajñena] yakṣye। vidyut[d]asi vidya me pāpmānam ṛtāt satyam upaimi।

Manuscript Ending

somaṃ[maḥ] pitrmān ya āṅgirasvānaśmikavyavāhanādayaḥ ye pitaraḥ tān pit{ṃs tarpayāmi। sarvān pit} ṃs tarpayāmi। sarvapitṛgaṇāṃs tarpayāmi। sarvapitṛpatnīs tarpayāmi। sarvapitṛgaṇapatnīs tarpayāmi। ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhāsta tarpayata me pitṛ[t_ṛ]n।

Catalog Entry Status

Complete

No. in Descriptive Catalog

440.6

Key

manuscripts_005127

Reuse

License

Cite as

Brahmayajña, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/382276