Sakalāgamasārasaṅgraha
Metadata
Bundle No.
RE20176
Type
Manuscrit
Language
Sanskrit
Tamil
Creator
yappudiik.sitar and brothers
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005185

Manuscript No.
RE20176
Title Alternate Script
सकलागमसारसङ्ग्रह
Scribe
Yappudīkṣitar and brothers
Type
Manuscript
Material
Condition
Good but edges-broken
Folios in Text
108
Folio Range of Text
1a - 108b
Lines per Side
5 - 9
Folios in Bundle
113
Width
4 cm
Length
42.5 cm
Bundle No.
RE20176
Previous Owner
aiyāśāstri
Miscellaneous Notes
Fols. 85b, 93b and 109b are blank. This text is almost the same as Cat. no. 73.1. It deals with daily rituals beginning from śauca and ending with antyeṣṭi. Fly-leaves 1a-3b list the contents of the Ms. ; fol. 109a contains some passages from the vātulāgama about aṅga, pratyaṅga, etc.; fol. 110a, an incomplete enumeration of the rituals forming part of aṣṭabandhana and the daily services of goddess kāntimatī; fol. 110b has dhyānaśloka-s of rākṣohāri (śiva?), valla-bbhāgaṇapati, etc
Manuscript Beginning
vāgīśādyās sumanasas sarvārthānām upakrame। yan natvā kṛtakṛtyās syus tan namāmi gajānanam। namaś śivāya saktyai ca bindave śāśvi[va]tāya ca। gurave ca gaṇeśāya kārtikeyāya dhīmate। somaśambhau: purastutvā[suptvā?] samutthāya prātas sañcintya śaṃkaram। yathoddiṣṭaṃ kriyākāṇḍaṃ sarvaṃ pratyaham ācaret। athātas sampravakṣyāmi śaucācamanalakṣaṇam। sādhakānāṃ hitārthāya caturāśramadharmiṇām।
Manuscript Ending
tad ucyate dīkṣitas tūttare kāle proktācāracile[lo]pataḥ snānalopāt kriyālopāt bhasmadhāraṇalopataḥ trividhā........ mi pāpāś ca....... tyādi bandhanāt śatavarṣaṃ piśācānāṃ rājatvaṃ prāpnuyād iti। tasmād doṣavimuktyai ca prāptyai s( )ca proktasadgateḥ śiṣyasya gurur antyeṣṭiṃ kuryāt tatreha sampade ca। hariḥ om। itu ayyācāstriyāruṭaiyatu। itu ayyācāstriyār tampikaLānā yappudīkṣitar avar tampikalālee yeLutappaṭṭatu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
446
Key
manuscripts_005185
Reuse
License
Cite as
Sakalāgamasārasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383404