Sakalāgamasārasaṅgraha

Metadata

Bundle No.

RE20176

Type

Manuscrit

Language

Sanskrit
Tamil

Creator

yappudiik.sitar and brothers

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005185

Manuscript No.

RE20176

Title Alternate Script

सकलागमसारसङ्ग्रह

Language

Script

Scribe

Yappudīkṣitar and brothers

Type

Manuscript

Material

Condition

Good but edges-broken

Folios in Text

108

Folio Range of Text

1a - 108b

Lines per Side

5 - 9

Folios in Bundle

113

Width

4 cm

Length

42.5 cm

Bundle No.

RE20176

Previous Owner

aiyāśāstri

Miscellaneous Notes

Fols. 85b, 93b and 109b are blank. This text is almost the same as Cat. no. 73.1. It deals with daily rituals beginning from śauca and ending with antyeṣṭi. Fly-leaves 1a-3b list the contents of the Ms. ; fol. 109a contains some passages from the vātulāgama about aṅga, pratyaṅga, etc.; fol. 110a, an incomplete enumeration of the rituals forming part of aṣṭabandhana and the daily services of goddess kāntimatī; fol. 110b has dhyānaśloka-s of rākṣohāri (śiva?), valla-bbhāgaṇapati, etc

Manuscript Beginning

vāgīśādyās sumanasas sarvārthānām upakrame। yan natvā kṛtakṛtyās syus tan namāmi gajānanam। namaś śivāya saktyai ca bindave śāśvi[va]tāya ca। gurave ca gaṇeśāya kārtikeyāya dhīmate। somaśambhau: purastutvā[suptvā?] samutthāya prātas sañcintya śaṃkaram। yathoddiṣṭaṃ kriyākāṇḍaṃ sarvaṃ pratyaham ācaret। athātas sampravakṣyāmi śaucācamanalakṣaṇam। sādhakānāṃ hitārthāya caturāśramadharmiṇām।

Manuscript Ending

tad ucyate dīkṣitas tūttare kāle proktācāracile[lo]pataḥ snānalopāt kriyālopāt bhasmadhāraṇalopataḥ trividhā........ mi pāpāś ca....... tyādi bandhanāt śatavarṣaṃ piśācānāṃ rājatvaṃ prāpnuyād iti। tasmād doṣavimuktyai ca prāptyai s( )ca proktasadgateḥ śiṣyasya gurur antyeṣṭiṃ kuryāt tatreha sampade ca। hariḥ om। itu ayyācāstriyāruṭaiyatu। itu ayyācāstriyār tampikaLānā yappudīkṣitar avar tampikalālee yeLutappaṭṭatu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

446

Key

manuscripts_005185

Reuse

License

Cite as

Sakalāgamasārasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383404