Kāmikapaddhati
Metadata
Bundle No.
RE20180
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005206

Manuscript No.
RE20180
Title Alternate Script
कामिकपद्धति
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
80
Folio Range of Text
1a - 80b
Lines per Side
6
Folios in Bundle
81
Width
3.5 cm
Length
35.8 cm
Bundle No.
RE20180
Previous Place
Tirunelveli
Miscellaneous Notes
This text deals with the rituals connected with jīrṇoddhārāṣṭabandhana. It starts with the kāmikoktajīrṇoddhārāṣṭabandhanakriyākrama and breaks off at the paryagnikaraṇa connected with vāstuśānti, leaving the text incomplete. On fol. 1b is stated : śrīmat kāmikapaddhatyāḥ sulocanam idaṃ satāṃ pūrvācāryaiś ca vidvadbhiḥ saraṇis samudāhṛtā। ahaṃ tad anuguṇyena vakṣye saṃkṣipya yuktitaḥ. This text may be a part of the sulocanapaddhati (no. 239.1) which starts with an incomplete version of mahāpañcagavyarūpavāstu'suddhi and ends with tripakṣayajanavidhi. The fly-leaf 'a' has the maṅgalasloka from the raghuvaṃśa of kālidāśa
Text Contents
1.Folio 1a - 4b.kāmikoktajīrṇoddhārāṣṭabandhanakriyākrama.
2.Folio 5a - 16a.vighneśvarapūjā and dravyasampādana.
3.Folio 16a - 18a.dravyaśuddhi.
4.Folio 18a - 19a.muhūrtanirṇaya.
5.Folio 19a - 20a.yāgaśālāvidhi.
6.Folio 20b - 21a.yāgaśālāśuddhi.
7.Folio 21.yajamānavaraṇa.
8.Folio 22a - 24b.madhuparkādi.
9.Folio 24b - 28b.ācāryadehaśuddhyādiviṣaya.
10.Folio 28b - 35b.nityānuṣṭhāna and vi'seṣatarpaṇa.
11.Folio 35b - 41b.vardhanīpūjādi.
12.Folio 41b - 49b.anujñā, mṛtsaṅkalpa and puṇyāhavācana.
13.Folio 50a - 52a.bherītāḍana.
14.Folio 52a - 57a.mṛtsaṅgrahaṇa.
15.Folio 57a - 60b.aṅkurārpaṇa.
16.Folio 60b - 64a.ācāryādirakṣābandhana.
17.Folio 64a - 67b.vāstu'suddhi.
18.Folio 67b - 68b.saptaśuddhi.
19.Folio 68b - 80a.vāstubali.
20.Folio 80.paryagnikaraṇa.
See more
Manuscript Beginning
śrīkāntimatīsametaśrīveṇuvaneśvaro vijayate। siddhidaṃ siddhirūpan taṃ śrīśālivṛtībhūṣaṇam। śrīmat kāntīśānaprathamātmajamāśraye। yaṃ praṇamya surendrādyāḥ bhavanti sukhaśālinaḥ। sarvavighnopaśāntayarthaṃ taṃ vande śaṅkarātmajam। namaḥ śālivṛtīśāya veṇuvanavāsine। śrīmūlanāthaliṅgāya śatalīlāvidhāyine। bhajāmyajaśradānākhyanāyakaṃ rūpiṇīyutam।
Manuscript Ending
tenaiva rakṣānnabaliṃ kūśmāṇḍakhaṇḍasamopetam arghapuṣpasahitam oṃ kṣmraṃ। dhūmrākṣāya svāheti baliṃ kārayitvā añjanan dattvā dakṣiṇa[ā?] tāmbūla[m] udakapurassaram asmin paryagnikaraṇārthaṃ tubhyaṃ sampradade iti dattvā avaśiṣṭaṃ( )homājyena śulpam[bam?] āsicya śulpa[ba]m ādāya brāhmaṇāya dattvā। hṛdayamantreṇa tenaiva vāstumukhaṃ vāstvagninā hṛdayena yojya prajvālya śaṅkhabherīghaṇṭānādaviśiṣṭam...
Catalog Entry Status
Complete
No. in Descriptive Catalog
449
Key
manuscripts_005206
Reuse
License
Cite as
Kāmikapaddhati,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383425