Kāmikapaddhati

Metadata

Bundle No.

RE20180

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005206

Manuscript No.

RE20180

Title Alternate Script

कामिकपद्धति

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

80

Folio Range of Text

1a - 80b

Lines per Side

6

Folios in Bundle

81

Width

3.5 cm

Length

35.8 cm

Bundle No.

RE20180

Previous Place

Tirunelveli

Miscellaneous Notes

This text deals with the rituals connected with jīrṇoddhārāṣṭabandhana. It starts with the kāmikoktajīrṇoddhārāṣṭabandhanakriyākrama and breaks off at the paryagnikaraṇa connected with vāstuśānti, leaving the text incomplete. On fol. 1b is stated : śrīmat kāmikapaddhatyāḥ sulocanam idaṃ satāṃ pūrvācāryaiś ca vidvadbhiḥ saraṇis samudāhṛtā। ahaṃ tad anuguṇyena vakṣye saṃkṣipya yuktitaḥ. This text may be a part of the sulocanapaddhati (no. 239.1) which starts with an incomplete version of mahāpañcagavyarūpavāstu'suddhi and ends with tripakṣayajanavidhi. The fly-leaf 'a' has the maṅgalasloka from the raghuvaṃśa of kālidāśa

Text Contents

1.Folio 1a - 4b.kāmikoktajīrṇoddhārāṣṭabandhanakriyākrama.
2.Folio 5a - 16a.vighneśvarapūjā and dravyasampādana.
3.Folio 16a - 18a.dravyaśuddhi.
4.Folio 18a - 19a.muhūrtanirṇaya.
5.Folio 19a - 20a.yāgaśālāvidhi.
6.Folio 20b - 21a.yāgaśālāśuddhi.
7.Folio 21.yajamānavaraṇa.
8.Folio 22a - 24b.madhuparkādi.
9.Folio 24b - 28b.ācāryadehaśuddhyādiviṣaya.
10.Folio 28b - 35b.nityānuṣṭhāna and vi'seṣatarpaṇa.
11.Folio 35b - 41b.vardhanīpūjādi.
12.Folio 41b - 49b.anujñā, mṛtsaṅkalpa and puṇyāhavācana.
13.Folio 50a - 52a.bherītāḍana.
14.Folio 52a - 57a.mṛtsaṅgrahaṇa.
15.Folio 57a - 60b.aṅkurārpaṇa.
16.Folio 60b - 64a.ācāryādirakṣābandhana.
17.Folio 64a - 67b.vāstu'suddhi.
18.Folio 67b - 68b.saptaśuddhi.
19.Folio 68b - 80a.vāstubali.
20.Folio 80.paryagnikaraṇa.
See more

Manuscript Beginning

śrīkāntimatīsametaśrīveṇuvaneśvaro vijayate। siddhidaṃ siddhirūpan taṃ śrīśālivṛtībhūṣaṇam। śrīmat kāntīśānaprathamātmajamāśraye। yaṃ praṇamya surendrādyāḥ bhavanti sukhaśālinaḥ। sarvavighnopaśāntayarthaṃ taṃ vande śaṅkarātmajam। namaḥ śālivṛtīśāya veṇuvanavāsine। śrīmūlanāthaliṅgāya śatalīlāvidhāyine। bhajāmyajaśradānākhyanāyakaṃ rūpiṇīyutam।

Manuscript Ending

tenaiva rakṣānnabaliṃ kūśmāṇḍakhaṇḍasamopetam arghapuṣpasahitam oṃ kṣmraṃ। dhūmrākṣāya svāheti baliṃ kārayitvā añjanan dattvā dakṣiṇa[ā?] tāmbūla[m] udakapurassaram asmin paryagnikaraṇārthaṃ tubhyaṃ sampradade iti dattvā avaśiṣṭaṃ( )homājyena śulpam[bam?] āsicya śulpa[ba]m ādāya brāhmaṇāya dattvā। hṛdayamantreṇa tenaiva vāstumukhaṃ vāstvagninā hṛdayena yojya prajvālya śaṅkhabherīghaṇṭānādaviśiṣṭam...

Catalog Entry Status

Complete

No. in Descriptive Catalog

449

Key

manuscripts_005206

Reuse

License

Cite as

Kāmikapaddhati, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383425