Makuṭatantrabheda - Aṣṭabandhanavidhi
Metadata
Bundle No.
RE20201
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005349

Manuscript No.
RE20201a
Title Alternate Script
मकुटतन्त्रभेद - अष्टबन्धनविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
17
Folio Range of Text
[1a-17a]
Lines per Side
6 - 8
Folios in Bundle
24
Width
3.2 cm
Length
50 cm
Bundle No.
RE20201
Other Texts in Bundle
Miscellaneous Notes
The word bheda in the colophon on fol. 17a suggests that the text is part of an upāgama of the makuṭāgama namely makuṭa or makuṭottara. Fly-leaf 'b' contains the words puṇyāhavācana, etc
Manuscript Beginning
athātas sampravakṣyāmi cāṣṭabandhanakramam। sarvapāpaharaṃ puṇyaṃ sarvasiddhikaraṃ śubham। rājarāṣṭravivardhyarthaṃ sarvalokaśubhapradam। sarvadoṣanivṛtyarthañ cāṣṭabandhanam ācaret। aṣṭabandhaṃ yathāhīnaṃ rājā durjayam āpnuyāt। yakṣarākṣasapaiśācair lokapīḍā prajāyate।
Manuscript Ending
śāntihomaṃ hune nityam ekādaśaparāyaṇam। brāhmaṇān bhojayen nityaṃ yathāvidbhavavistaram। evam eva pralāreṇa prasannaṃ pūjayec chivam। ācāryaṃ pūjayet paścād vastraho[e]māṅgulīyakaiḥ। mokṣārthī labhate mokṣa~N jayārthī jayam āpnuyāt। ihaloke sukhaṃ prāpya so'nte sāyujyam āpnuyāt। iti makuṭatatntrabhede kriyāpāde aṣṭabandhanavidhis samāptaḥ। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
462.1
Key
manuscripts_005349
Reuse
License
Cite as
Makuṭatantrabheda - Aṣṭabandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383578