[Nityapūjā]Prāyaścitta
Metadata
Bundle No.
RE20205
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005376

Manuscript No.
RE20205b
Title Alternate Script
[नित्यपूजा]प्रायश्चित्त
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
37
Folio Range of Text
9a - 45b
Lines per Side
8 - 10
Folios in Bundle
85
Width
3.6 cm
Length
34 cm
Bundle No.
RE20205
Other Texts in Bundle
Miscellaneous Notes
This text describes expiatory rites for lapses in daily worship
Manuscript Beginning
pāśāṅkuśāṅkusuma pañcakam ikṣup[b]āṇaṃ bibhrāṇam iṣṭam aniśaṃ bhavakāñcanānām। muktāvibhūṣaṇam alaktakasanniganne rūpam ahan tripurasundarīṃ bhāvayāmi। ath[t]aḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ( ) kramam। prāyovasānakaṃ proktaṃ cittaṃ syānna vimucyate। kavase vasya(?)saṃsūryā prāyaścittam udīritam।
Manuscript Ending
prāyaścittam। prakartavyaṃ śāstradṛṣṭena karmaṇā। yajamanecchayā kuryāt kālakṣepanna vidyate। ripuṇā saṃgṛhi[ī]tañcet liṅgaṃ vā prāmā[pratimā?]dikam। tad-rāṣṭranāśo nṛpatiśśatrubhiḥ। hariḥ om। śubham astu। śrīgurubhyo namaḥ। śrīrāmajayam। marakatam tuṇai।
Catalog Entry Status
Complete
No. in Descriptive Catalog
466.2
Key
manuscripts_005376
Reuse
License
Cite as
[Nityapūjā]Prāyaścitta,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383605