Lalitāsahasranāmabhojanaprayogavidhi
Metadata
Bundle No.
RE24095
Type
Manuscrit
Subject
Prayoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006668

Manuscript No.
RE24095
Title Alternate Script
ललितासहस्रनामभोजनप्रयोगविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad
Manuscript Extent
[Complete]
Folios in Text
8
Folio Range of Text
1a - 8b
Lines per Side
21
Folios in Bundle
8
Width
16.5 cm
Length
20.5 cm
Bundle No.
RE24095
Miscellaneous Notes
This text contains lalitāsahasranāmabhojanaprayogavidhi, which is a prayoga with saṅkalpa and nyāsa-s, has also deals with from different āgama-s
Manuscript Beginning
Fol - 1a, l - 1; ayaṃ śrīlalitā sahasranāma bhojanaprayogavidhiḥ। prāṇāṇāyamya deśakālau saṅkīrtya śrīmahātripurasundarī prītyarthamamuka saṃkhyākaiḥ divasaiḥ rahasya sahasranāmabhiḥ sahasra brahmaṇān pūjayan bhojayiṣye tatpūrvāṅgatvena nityābaliṃ ca kariṣye iti saṅkalpya puṇyāhaṃ vācayitvā ṣoḍaśa brahmaṇān nimantrayet॥
Manuscript Ending
Fol - 8a, l - 18; anyāstu sakalāvidyā prakaṭāmahikāla valayantu śāmbhavīvidyā guptākula vadhūriva। guruśiṣyapadesthitvā svayameva sadāśivaḥ praśnottarapadairvākyaiḥ tantrasamavatāraya॥ uccāśaktimayaṃ pāśamaṃ kuśaṃ jñānarūpiṇaṃ kriyāśaktimaye bāṇadhanuṣī dadhamujvala॥
Catalog Entry Status
Complete
Key
manuscripts_006668
Reuse
License
Cite as
Lalitāsahasranāmabhojanaprayogavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on October, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384927