[Pratiṣṭhāviṣaya]
Metadata
Bundle No.
RE25187
Type
Manuscrit
Subject
Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006728

Manuscript No.
RE25187b
Title Alternate Script
[प्रतिष्ठाविषय]
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
18
Folio Range of Text
1a - 19b
Lines per Side
9
Folios in Bundle
134
Missing Folios
18
Width
3.6 cm
Length
46 cm
Bundle No.
RE25187
Other Texts in Bundle
Miscellaneous Notes
For general information, see RE 25187a. This text seems to be dealt with pratiṣṭhā which includes: fo.1- mṛtsaṅgrahaṇa attributed to vātulāgama, 2a - 3a - gauryarcanavidhi attributed to kāmakoṣṭhavidhi of kāraṇāgama, 3b - 4a - dvārapratiṣṭhā & prāsādapratiṣṭhā, 4a - 5b - dhvajārohaṇa dhvajasthāpanavidhi, 5a - 6a - ālapratiṣṭhāvidhi ? etc
Manuscript Beginning
Fol - 1a, l - 1; mṛtsaṃgrahaṇam । mṛtsaṃgrahaṇakaṃ vakṣye saṃkṣepyavadhuna śṛṇu। karṣaṇādipratiṣṭhāntam aṃkurārpaṇapūrvakam । pratiṣṭhādi pratiṣṭhādivasāt pūrve navame saptamepi vā। pañcame vā tṛtīye vā sadyāṃkurasya kantu vā। nṛttagītañca vādyañca chatracāmarasaṃyutam । nānādhvajasamāyuktaṃ nānā cāmaraśobhitam ।
Manuscript Ending
Fol - 19b, l - 8; pakvakṣīrannivedyantu guLaghaṇḍasamanvitam। nānālaṃkārasaṃyuktam vedaghoṣasamanvitam। vādyaghoṣasamāyuktam sāmbrāṇī dhūpasaṃyutam । śītārīḍhūṃ brapaṃ yuktam nānādīpairalakṛtam । nānāścatrasamopetam nānā cāmarasaṃyutam । daśadānakramaṃ kṛtvā bīṃbamuddhvā
Catalog Entry Status
Complete
Key
manuscripts_006728
Reuse
License
Cite as
[Pratiṣṭhāviṣaya],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384987