[Pratiṣṭhāviṣaya]

Metadata

Bundle No.

RE25187

Type

Manuscrit

Subject

Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006728

Manuscript No.

RE25187b

Title Alternate Script

[प्रतिष्ठाविषय]

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

18

Folio Range of Text

1a - 19b

Lines per Side

9

Folios in Bundle

134

Missing Folios

18

Width

3.6 cm

Length

46 cm

Bundle No.

RE25187

Miscellaneous Notes

For general information, see RE 25187a. This text seems to be dealt with pratiṣṭhā which includes: fo.1- mṛtsaṅgrahaṇa attributed to vātulāgama, 2a - 3a - gauryarcanavidhi attributed to kāmakoṣṭhavidhi of kāraṇāgama, 3b - 4a - dvārapratiṣṭhā & prāsādapratiṣṭhā, 4a - 5b - dhvajārohaṇa dhvajasthāpanavidhi, 5a - 6a - ālapratiṣṭhāvidhi ? etc

Manuscript Beginning

Fol - 1a, l - 1; mṛtsaṃgrahaṇam । mṛtsaṃgrahaṇakaṃ vakṣye saṃkṣepyavadhuna śṛṇu। karṣaṇādipratiṣṭhāntam aṃkurārpaṇapūrvakam । pratiṣṭhādi pratiṣṭhādivasāt pūrve navame saptamepi vā। pañcame vā tṛtīye vā sadyāṃkurasya kantu vā। nṛttagītañca vādyañca chatracāmarasaṃyutam । nānādhvajasamāyuktaṃ nānā cāmaraśobhitam ।

Manuscript Ending

Fol - 19b, l - 8; pakvakṣīrannivedyantu guLaghaṇḍasamanvitam। nānālaṃkārasaṃyuktam vedaghoṣasamanvitam। vādyaghoṣasamāyuktam sāmbrāṇī dhūpasaṃyutam । śītārīḍhūṃ brapaṃ yuktam nānādīpairalakṛtam । nānāścatrasamopetam nānā cāmarasaṃyutam । daśadānakramaṃ kṛtvā bīṃbamuddhvā

Catalog Entry Status

Complete

Key

manuscripts_006728

Reuse

License

Cite as

[Pratiṣṭhāviṣaya], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384987