Śivāṣṭottaraśatanāma (Brahmāṇḍa)
Metadata
Bundle No.
RE25191
Type
Manuscrit
Subject
Stotra, Nāmāvali
Language
Sanskrit
Creator
ga.napati
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006757

Manuscript No.
RE25191h
Title Alternate Script
शिवाष्टोत्तरशतनाम (ब्रह्माण्ड)
Subject Description
Language
Script
Scribe
Gaṇapati
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
[85a] - [87b]
Lines per Side
8
Folios in Bundle
128
Width
3 cm
Length
39.5 cm
Bundle No.
RE25191
Other Texts in Bundle
Miscellaneous Notes
This text deals with śivāṣṭottaraśatanāmastotra and nāmāvali completely
Manuscript Beginning
Fol - [85a], l - 1; pārvatyauvāca--- śarīrārddha kathaṃ śambho yonaprāpsyāmi keśava। tadidānīm mamācakṣvā stotraṃ śīghraphalapradam॥ nārāyaṇauvāca--- asti guhyatamaṃ gaurīṃ nāmnāmaṣṭottaram śatam। śambho rahaṃ [rahasyam] pravakṣyāmi paṭhatām śīghrakāmadam॥
Manuscript Ending
Fol - [87b], col - 3, l - 1; mahādevāya namaḥ। avyāya namaḥ। haraye namaḥ। puṣpadantaprite namaḥ। avyagrāya namaḥ। dakṣādhvaraharāya namaḥ। harāya namaḥ। bhaganetrabhide namaḥ। avyaktāya namaḥ। sahasrākṣāya namaḥ। sahasrapate namaḥ। apavargapradāya namaḥ। ānandāya namaḥ। tārakāya namaḥ। oṃ parameśvarāya namaḥ॥ 108॥ evamaṣṭottaraśatanāmam samāptam॥
Catalog Entry Status
Complete
Key
manuscripts_006757
Reuse
License
Cite as
Śivāṣṭottaraśatanāma (Brahmāṇḍa),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385016