Śivāṣṭottaraśatanāma (Brahmāṇḍa)

Metadata

Bundle No.

RE25191

Type

Manuscrit

Subject

Stotra, Nāmāvali

Language

Sanskrit

Creator

ga.napati

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006757

Manuscript No.

RE25191h

Title Alternate Script

शिवाष्टोत्तरशतनाम (ब्रह्माण्ड)

Subject Description

Language

Script

Scribe

Gaṇapati

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

[85a] - [87b]

Lines per Side

8

Folios in Bundle

128

Width

3 cm

Length

39.5 cm

Bundle No.

RE25191

Miscellaneous Notes

This text deals with śivāṣṭottaraśatanāmastotra and nāmāvali completely

Manuscript Beginning

Fol - [85a], l - 1; pārvatyauvāca--- śarīrārddha kathaṃ śambho yonaprāpsyāmi keśava। tadidānīm mamācakṣvā stotraṃ śīghraphalapradam॥ nārāyaṇauvāca--- asti guhyatamaṃ gaurīṃ nāmnāmaṣṭottaram śatam। śambho rahaṃ [rahasyam] pravakṣyāmi paṭhatām śīghrakāmadam॥

Manuscript Ending

Fol - [87b], col - 3, l - 1; mahādevāya namaḥ। avyāya namaḥ। haraye namaḥ। puṣpadantaprite namaḥ। avyagrāya namaḥ। dakṣādhvaraharāya namaḥ। harāya namaḥ। bhaganetrabhide namaḥ। avyaktāya namaḥ। sahasrākṣāya namaḥ। sahasrapate namaḥ। apavargapradāya namaḥ। ānandāya namaḥ। tārakāya namaḥ। oṃ parameśvarāya namaḥ॥ 108॥ evamaṣṭottaraśatanāmam samāptam॥

Catalog Entry Status

Complete

Key

manuscripts_006757

Reuse

License

Cite as

Śivāṣṭottaraśatanāma (Brahmāṇḍa), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385016