Rāmanātheśvaranityapūjāpaddhati

Metadata

Bundle No.

RE25195

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Nityapūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006766

Manuscript No.

RE25195a

Title Alternate Script

रामनाथेश्वरनित्यपूजापद्धति

Author of Text

Trikūṭālayanātha

Author of Text Alternate Script

त्रिकूटालयनाथ

Language

Script

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

Complete

Folios in Text

28

Folio Range of Text

[1a] - [28b]

Lines per Side

6

Folios in Bundle

69

Width

3.5 cm

Length

38 cm

Bundle No.

RE25195

Manuscript Beginning

Fol - [1a], l - 1; .. kaṇṭhe। oṃ huṃ aghorebhyo mohāyai namaḥ। dakṣiṇāṃśe। oṃ huṃ aghorakṣayāyai namaḥ। vāmāṃśe। aghoratarebhyo niṣṭhāyai namaḥ॥ .. bhyassarvamṛtyuvai namaḥ jaṭhare। oṃ huṃ śarvebhyo māyāyai namaḥ pṛṣṭhe। oṃ huṃ namaste asturudrabhāyai namaḥ vakṣasi॥

Manuscript Ending

Fol - [28b], l - 2; śuddhabhasmanā snātvā sakalīkṛtyā samastapūjāphalalābhārthaṃ aghoramekaviṃśati vāraṃ japet। iti krīyākramadyotikāyāṃ nityapūjāvidhi sampūrṇam॥ trikuṭālanāthena kṛtāyaṃ paddhatiṃ śubham॥ saṅkocānmūlavacanāt evaṃ kāraṇasūkṣma .॥ iti trikuyalayanātha viracite devadevasya śrīrāmanātheśasya nityārcanapūjāpaddhatissampūrṇam। śrīrāmanāthāya namaḥ। parvatavarddhanai namaḥ॥

Catalog Entry Status

Complete

Key

manuscripts_006766

Reuse

License

Cite as

Rāmanātheśvaranityapūjāpaddhati, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385025