Sakālāgamasaṅgraha - Aṣṭabandhananavidhi
Metadata
Bundle No.
RE25196
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Saṅgraha, Aṣṭabandhana
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006771

Manuscript No.
RE25196a
Title Alternate Script
सकालागमसङ्ग्रह - अष्टबन्धननविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad
Manuscript Extent
Complete
Folios in Text
5
Folio Range of Text
1a - 5b
Lines per Side
8 - 9
Folios in Bundle
66
Width
4 cm
Length
43 cm
Bundle No.
RE25196
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, l - 1; ataḥ paraṃ pravakṣyāmi aṣṭabandhavidhikramam॥ sarvapāpaharaṃ puṇyaṃ sarvavighnaharaṃ śubham॥ rājarāṣṭrābhivṛdhyarthaṃ sarvalokaśubhapradam॥ aṣṭabandhaṃ tato hīne .. ṣṭrasya doṣakṛt॥ niśvāsatantre॥ pramādādbandhane hīne pūjā naivedyaniṣphalam॥ darśane bandhane hīne santānaṃ nāśayetkramāt॥
Manuscript Ending
Fol - 5a, l - 9; vātule। mūrtī .. ndakṣiṇāndatvā sarveṣāmupacārakai bhaktānāṃ paricārāṇāṃ yāgāśaktyā tu dakṣiṇā॥ datvātu yo kṛte tasya devadevābhipūjyakaḥ॥ śrīkaraṃ vījayaṃ puṇyaṃ putrapautra vivardhanam। iti sakalāgamasaṅgrahe cidambararahasye aṣṭabandhanavidhipaṭalaḥ śubhamastu॥ hariḥ om॥ śrīgurave namaḥ॥ kṣamasva॥
Catalog Entry Status
Complete
Key
manuscripts_006771
Reuse
License
Cite as
Sakālāgamasaṅgraha - Aṣṭabandhananavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385030