Sakālāgamasaṅgraha - Aṣṭabandhananavidhi

Metadata

Bundle No.

RE25196

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Saṅgraha, Aṣṭabandhana

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006771

Manuscript No.

RE25196a

Title Alternate Script

सकालागमसङ्ग्रह - अष्टबन्धननविधि

Language

Script

Type

Manuscript

Material

Condition

Bad

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

1a - 5b

Lines per Side

8 - 9

Folios in Bundle

66

Width

4 cm

Length

43 cm

Bundle No.

RE25196

Manuscript Beginning

Fol - 1a, l - 1; ataḥ paraṃ pravakṣyāmi aṣṭabandhavidhikramam॥ sarvapāpaharaṃ puṇyaṃ sarvavighnaharaṃ śubham॥ rājarāṣṭrābhivṛdhyarthaṃ sarvalokaśubhapradam॥ aṣṭabandhaṃ tato hīne .. ṣṭrasya doṣakṛt॥ niśvāsatantre॥ pramādādbandhane hīne pūjā naivedyaniṣphalam॥ darśane bandhane hīne santānaṃ nāśayetkramāt॥

Manuscript Ending

Fol - 5a, l - 9; vātule। mūrtī .. ndakṣiṇāndatvā sarveṣāmupacārakai bhaktānāṃ paricārāṇāṃ yāgāśaktyā tu dakṣiṇā॥ datvātu yo kṛte tasya devadevābhipūjyakaḥ॥ śrīkaraṃ vījayaṃ puṇyaṃ putrapautra vivardhanam। iti sakalāgamasaṅgrahe cidambararahasye aṣṭabandhanavidhipaṭalaḥ śubhamastu॥ hariḥ om॥ śrīgurave namaḥ॥ kṣamasva॥

Catalog Entry Status

Complete

Key

manuscripts_006771

Reuse

License

Cite as

Sakālāgamasaṅgraha - Aṣṭabandhananavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385030