Kriyādīpikā - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE25206

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006797

Manuscript No.

RE25206b

Title Alternate Script

क्रियादीपिका - जीर्णोद्धारविधि

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

13a - 23a

Lines per Side

5

Folios in Bundle

48

Width

3.5 cm

Length

38.5 cm

Bundle No.

RE25206

Manuscript Beginning

Fol - 13a, l - 1; jīrṇoddhāravidhiṃ vakṣye sarvāriṣṭavināśanam । liṃgasya piṇḍikāyāñca pratimāsyālayasya tu । tarūṇālayasya liṃgasya parivārālayasya tu । prākārasyaiva cānyeṣām uddhāraṃ cottarakriyām ।

Manuscript Ending

Fol - 22b, l - 5; dravyotkṛṣṭena kartavyaṃ viparitannakārayet । evaṃ yaḥ kurute kattā labhate mūlikaṃ phalaṃ । ihaiva putravān śrīman ante sāyujyamāpnuyāt । iti kriyādīpike jīrṇoddhāvidhipaṭalaḥ [jīrṇodhāravidhipaṭala] । hariḥ oṃ । śubhamastu । aṣṭabandhavidhiḥ ।

Catalog Entry Status

Complete

Key

manuscripts_006797

Reuse

License

Cite as

Kriyādīpikā - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385056