Śivāṣṭottarasahasranāmāvali

Metadata

Bundle No.

RE25316

Type

Manuscrit

Subject

Nāmāvali

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006873

Manuscript No.

RE25316e

Title Alternate Script

शिवाष्टोत्तरसहस्रनामावलि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

36

Folio Range of Text

12a - 46a

Lines per Side

5 - 8

Folios in Bundle

56

Width

3.2 cm

Length

38.8 cm

Bundle No.

RE25316

Miscellaneous Notes

This text contains two sets of the same śivāṣṭottarasahasranāmāvali, of which the first set is on folios 13a - 32b scribed by certain muruha paṇṭāram of maṭurāntaka on bhavavarṣa āvaṇimāsa 23(see the last column of fol.32b) and the second on 34a - 46a, scribed by certain rāmaliṃga paṇḍāram on kālayuktisamvatsara mīnaravi 25 dina (see last column on fol.46a). There are 4 folios in-between fol. 32b - 34a, of which the first two are blank folios (without number) and next two are numbered: 33 and 33A, of which fol.33 records some line which reads: " śrīnnaraṅ kāñcipuram meyakaṇṭisaparar[meyakaṇṭhiśvarar] maṭātiparāhiya jñānaprakāśadeśikar svāmikal sahasranāmam pustakam।" and 33A records the title " sahasranāmam". The text has been scribed in 5 columns. In fact, the nāmāvali starts from fol.13a

Manuscript Beginning

Fol - 12a, l - 1; bilvamāhātmiyam । tridalaṃ triguṇākāraṃ triṇetrañca triyāyudham । trijanmapāpasaṃhāraṃ ekabilvaṃ śivārpaṇam ॥ 1 ॥ " sivasahasranāmaṃ oṃ (in margin) । bhavāya namaḥ । śivāya namaḥ । harāya namaḥ । rudrāya namaḥ । puṣkalāya namaḥ । ayugmalocanāya namaḥ । agragaṇyāya namaḥ । sadācārāya namaḥ । śarvāya namaḥ । śaṃbhave namaḥ ।

Manuscript Ending

Fol - 46a, col - 1, l - 1; nirālaṃkāya namaḥ । naranārāyaṇapriyāya namaḥ । nirlepāya namaḥ । niṣprapañcātmane namaḥ । śucaye namaḥ । āśrītavatsalāya namaḥ । rasāya namaḥ । rasajñāya namaḥ । sārajñāya namaḥ । sarvatatvāvalaṃbenāya namaḥ । aṣṭottarasahasranāmaṃ saṃpūrṇaṃ । hariḥ oṃ । kālayurtināma saṃvatsaram mīnarapi pañcaviṃśatidine sampūrṇam । rāmaliṃgapaṇḍāram svahastalikhitam ।

Catalog Entry Status

Complete

Key

manuscripts_006873

Reuse

License

Cite as

Śivāṣṭottarasahasranāmāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385142