Śivarahasyasaṅgraha (Kālahastisthalamāhātmya)

Metadata

Bundle No.

RE26353

Type

Manuscrit

Subject

Śaiva, Purāṇa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007139

Manuscript No.

RE26353

Title Alternate Script

शिवरहस्यसङ्ग्रह (कालहस्तिस्थलमाहात्म्य)

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but worm-eaten

Manuscript Extent

[Complete]

Folios in Text

48

Folio Range of Text

1a - 48b

No. of Divisions in Text

19

Range of Divisions in Text

1 - 19

Title of Divisions in Text

adhyāya

Lines per Side

6

Folios in Bundle

48+3=51

Width

3.5 cm

Length

46 cm

Bundle No.

RE26353

Miscellaneous Notes

There are two blank folios at the end of this text

Manuscript Beginning

Fol - 1a, l - 1; śrīkālahastipurāṇāvaśiṣṭa sūkṣmapustakaṃ। yatra viṣṇvādayo devāmuna….bodhanāḥ। yakṣakinnaragandharvasiddhavidyādharāapi। dānavāmānavāścāpitavaḥ kṛtvā śivājñayā। sarvesvalpena kālena babhūvuḥ prāptavānnatitāḥ। yatra liṃgasamuttaṃga। rudrākṣākāramasdbhūtaṃ karpūragauraṃ vikhyātaṃ yasmin cchambhuḥ prasidati। utaḥ pañcanavamyagraśatayojanayuragaṃ। sthalaṃ tatkālahastyā

Manuscript Ending

Fol - 48b, l - 2;manoviśrāntilābhāyatvamaviśtaddhayā mune। tatra liṃgapratiṣṭhāpyati…saṃpādya mokṣadaṃ। nivasatvamapiprājñajīvanmukta padaṃ gataḥ। sūtaḥ। havaṃ nigamabhagavānmunaye munīndrā śrīkāhastinagarīva bhavān samastān śrīromaśś'sivavapadadvayadattasvacchābrajastadanumaunamupāgatobhūt। iti śivarahasyasaṃgrahe uparibhāge romaśabharadvājasāṃbāde śrikālahastissthalamāhātmye ekonanavatitamodhyāya। …………….ḥariḥ om śrīkālahastiśvara caraṇāravindābhyānnamamḥ।

Catalog Entry Status

Complete

Key

manuscripts_007139

Reuse

License

Cite as

Śivarahasyasaṅgraha (Kālahastisthalamāhātmya), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385418