Varuṇapaddhati (Mahānavamīpūjāvidhi)
Metadata
Bundle No.
RE26385
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Paddhati
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007185

Manuscript No.
RE26385d
Title Alternate Script
वरुणपद्धति (महानवमीपूजाविधि)
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but worm-eaten
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
64b - 67b
Lines per Side
7
Folios in Bundle
63
Width
3.3 cm
Length
42.5 cm
Bundle No.
RE26385
Other Texts in Bundle
Manuscript Beginning
Fol - 64b, l - 2; śamivṛkṣasya mūle tu pūjāṃ āryādviśeṣataḥ। tatrāyudhāni vinyasyarevantatra pūjayet। mantraistāntrikavedoktaiḥ purāṇaiḥ pūjayecchamiḥ।
Manuscript Ending
Fol - 67b, l - 1; mūle yathā vidhi….ḍayeśchedaye ..piśrīyyau yuṣ..vardhinaṃ। svāmāyuyānyathā dāya yatranupālayaṃ। taduṣṭṛ pratigantavyaṃ jayasiddhīrbha…vadhṛvaṃ evayaḥ pratisāṃva…sṛmma mahānavamīpūjanaṃ। āyurārogyamaiśvaryaṃ manteśivapadaṃ bṛjet। iti śrīvaruṇācāryaviracite varuṇapaddhatyau mahānavamipūjāaṃ vidhāne śamivṛkṣapūjāprakaraṇassamāptaḥ।
Catalog Entry Status
Complete
Key
manuscripts_007185
Reuse
License
Cite as
Varuṇapaddhati (Mahānavamīpūjāvidhi),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385464