Gāyatrīmantrabhāṣya

Metadata

Bundle No.

RE26428

Type

Manuscrit

Subject

Mantra, Vyākhyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007290

Manuscript No.

RE26428u

Title Alternate Script

गायत्रीमन्त्रभाष्य

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

69a - 71b

Lines per Side

7

Folios in Bundle

128

Width

3.5 cm

Length

32 cm

Bundle No.

RE26428

Miscellaneous Notes

For general information, see notes on RE 26428a

Manuscript Beginning

Fol - 69a, l - 1; sarvavedātmakasya sarvaśaktisaṃpannasya sakalaprakāśasvayaṃ jyotirmayasya pramātmanaḥ sarvātmaka nirṇayāya sarvātmabrahmapratipādakāt tatra dupāsanāprakārasaṃsthitān । gāyatryādimantrān vyācakhyuḥ ।

Manuscript Ending

Fol - 71b, l - 3; saptavyāhṛtayopi brahmapratipāditavyaḥ । tasmāt kāraṇāt vyāhṛtibhiḥ śirasā ca sahitasya gāyatrīmahāmantrasya japakartavyaṃ । ayameva sakalavedāntasāramiti tātparyārthaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_007290

Reuse

License

Cite as

Gāyatrīmantrabhāṣya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385569