Gāyatrīmantrabhāṣya
Metadata
Bundle No.
RE26428
Type
Manuscrit
Subject
Mantra, Vyākhyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007290

Manuscript No.
RE26428u
Title Alternate Script
गायत्रीमन्त्रभाष्य
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
69a - 71b
Lines per Side
7
Folios in Bundle
128
Width
3.5 cm
Length
32 cm
Bundle No.
RE26428
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on RE 26428a
Manuscript Beginning
Fol - 69a, l - 1; sarvavedātmakasya sarvaśaktisaṃpannasya sakalaprakāśasvayaṃ jyotirmayasya pramātmanaḥ sarvātmaka nirṇayāya sarvātmabrahmapratipādakāt tatra dupāsanāprakārasaṃsthitān । gāyatryādimantrān vyācakhyuḥ ।
Manuscript Ending
Fol - 71b, l - 3; saptavyāhṛtayopi brahmapratipāditavyaḥ । tasmāt kāraṇāt vyāhṛtibhiḥ śirasā ca sahitasya gāyatrīmahāmantrasya japakartavyaṃ । ayameva sakalavedāntasāramiti tātparyārthaḥ ।
Catalog Entry Status
Complete
Key
manuscripts_007290
Reuse
License
Cite as
Gāyatrīmantrabhāṣya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385569