[Śaivasiddhāntasambandhi-Nārāyaṇaśabdavicāra]
Metadata
Bundle No.
RE26455
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007364

Manuscript No.
RE26455
Title Alternate Script
[शैवसिद्धान्तसंबन्धि-नारायणशब्दविचार]
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
24
Folio Range of Text
1a - 24b
Lines per Side
12-15
Folios in Bundle
24
Width
6 cm
Length
39.8 cm
Bundle No.
RE26455
Miscellaneous Notes
This text is unidentified, but seems to be a discourse on nārāyaṇaśabda pertaining to śaivasiddhānta
Manuscript Beginning
Fol - 1a, l- 1; sadāśivaḥ paraṃbrahmasāṃbamūrtissanātanaḥ । vibhutileśastasaiṣaḥ prapañca iti vaidikāḥ । pāñcarātrasthitāstasya parabhāve dhṛtā kṣamāḥ viṣṇo . . . . . sa kramohyatra saṃkṣepeṇa pradṛśyate । śivatatvaviveka tu prapañcenopapāditaḥ । tekhalvevamāhaḥ । yato vā imāni bhutāni jāyante । yeta jātāni jīvanti । yat priyantyabhisaṃviśantīti ।
Manuscript Ending
Fol - 24b, l - 15; śivapadaprāptisādhanatvaṃ pāñcarātrādhitaraṇe pāñcarātrāprāmāṇyasamarthanānantaraṃ śaṃtottarābhyāṃ darśitaṃ nanu purūṣo vai rudra ityādiśrutyā parameśvara eva
Catalog Entry Status
Complete
Key
manuscripts_007364
Reuse
License
Cite as
[Śaivasiddhāntasambandhi-Nārāyaṇaśabdavicāra],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385643