Gaṇapati Aṣṭottaraśatanāmāvali

Metadata

Bundle No.

RE27466

Type

Manuscrit

Subject

Nāmāvali, Gaṇapati

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007491

Manuscript No.

RE27466o

Title Alternate Script

गणपति अष्टोत्तरशतनामावलि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

54a - 55b

Lines per Side

7

Folios in Bundle

72

Width

3.4 cm

Length

38.8 cm

Bundle No.

RE27466

Miscellaneous Notes

Folio 56 records nemes of śiva

Manuscript Beginning

Fol - 54a, col - 1, l - 1; oṃ śrīgaṇeśāya namaḥ । aṃbikāsūnave namaḥ । vighneśāya namaḥ । dviradānanāya namaḥ । vināyakāya namaḥ । viśvarūpāya namaḥ । śakarāya namaḥ ।

Manuscript Ending

Fol - 55b, col - 2, l - 1; acintyāya namaḥ । parabrahmaṇe namaḥ । sanātanāya namaḥ । nakṣamālābharaṇāya namaḥ । yogihṛtpadmasaṃsthitāya namaḥ । skandapūrvajāya namaḥ । gajānanāya namaḥ । gajakarmikāya namaḥ । laḍḍukapriyāya namaḥ । mahāgaṇapataye namaḥ । mantrapuṣpāṇi samarpayāmi । hariḥ oṃ ।

Catalog Entry Status

Complete

Key

manuscripts_007491

Reuse

License

Cite as

Gaṇapati Aṣṭottaraśatanāmāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385780