Vināyakārcana/Vināyakaśatanāmāvali

Metadata

Bundle No.

RE27498

Type

Manuscrit

Subject

Nāmāvali, Vināyaka

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007637

Manuscript No.

RE27498n

Title Alternate Script

विनायकार्चन/विनायकशतनामावलि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

1a - 3b

Lines per Side

9 - 10

Folios in Bundle

73

Width

3.5 cm

Length

16.2 cm

Bundle No.

RE27498

Miscellaneous Notes

For general information see RE 27498a

Manuscript Beginning

Fol - 1a, col-1, l - 1; śrīvighneśvarāya namaḥ । gajānanāya namaḥ । gaṇādhyakṣāya namaḥ । vighnarājāya namaḥ । dvaimāturāya namaḥ । dvipamukhāya namaḥ। sumukhāya namaḥ । pramukhāya namaḥ । kṛtine namaḥ । supratīkāya namaḥ ।

Manuscript Ending

Fol - 3a, col - 2, l - 8; kāntaśviṣṭakalevarāya namaḥ । samastajagatādhārāya namaḥ । sarvaiśvaryapradāyakāya namaḥ । śrīmahāgaṇapataye namaḥ । śrīmahāgaṇapataye namaḥ । stotrasaṃpūrṇam hariḥ oṃ । śrīguruve namaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_007637

Reuse

License

Cite as

Vināyakārcana/Vināyakaśatanāmāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385926