Vātulatantra - Nityārcanavidhi/Vāsanārcanavidhi

Metadata

Bundle No.

RE27521

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

suvvaraaya

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007728

Manuscript No.

RE27521

Title Alternate Script

वातुलतन्त्र - नित्यार्चनविधि/वासनार्चनविधि

Subject Description

Language

Script

Scribe

Suvvarāya

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

66

Folio Range of Text

1a - 64a

Lines per Side

7 - 9

Folios in Bundle

66

Width

3.3 cm

Length

31 cm

Bundle No.

RE27521

Miscellaneous Notes

In pagination number 6 and 27 are repeated

Manuscript Beginning

Fol - 1a, l - 1; vakṣye nityārcanaṃ puṇyaṃ śubhadaṃ pāpanāśanaṃ । mahāpātakadoṣaghnaṃ sarvayajñaphalapradaṃ । ātmārthañcāparāthañca pūjā dvividhamucyate ।

Manuscript Ending

Fol - 64a, l - 5; śivasya paripūṇasya kinnāmat kriyate jane । yat kṛtaṃ śivabhaktānāṃ tat śivasya kṛtaṃ bhavet । iti vātalatantre[vātulatantre] sahasrasaṃhitāya[sahasrasaṃhitāyāṃ] nityārcanapaṭalaḥ । hariḥ oṃ । śrī la śrī suvvarāyasvahastalikhitaṃ vāsanārcanai saṃpūrṇaṃ । hariḥ oṃ । hariḥ oṃ ।

Catalog Entry Status

Complete

Key

manuscripts_007728

Reuse

License

Cite as

Vātulatantra - Nityārcanavidhi/Vāsanārcanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/386017