Vātulatantra - Nityārcanavidhi/Vāsanārcanavidhi
Metadata
Bundle No.
RE27521
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
suvvaraaya
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007728

Manuscript No.
RE27521
Title Alternate Script
वातुलतन्त्र - नित्यार्चनविधि/वासनार्चनविधि
Subject Description
Language
Script
Scribe
Suvvarāya
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
66
Folio Range of Text
1a - 64a
Lines per Side
7 - 9
Folios in Bundle
66
Width
3.3 cm
Length
31 cm
Bundle No.
RE27521
Miscellaneous Notes
In pagination number 6 and 27 are repeated
Manuscript Beginning
Fol - 1a, l - 1; vakṣye nityārcanaṃ puṇyaṃ śubhadaṃ pāpanāśanaṃ । mahāpātakadoṣaghnaṃ sarvayajñaphalapradaṃ । ātmārthañcāparāthañca pūjā dvividhamucyate ।
Manuscript Ending
Fol - 64a, l - 5; śivasya paripūṇasya kinnāmat kriyate jane । yat kṛtaṃ śivabhaktānāṃ tat śivasya kṛtaṃ bhavet । iti vātalatantre[vātulatantre] sahasrasaṃhitāya[sahasrasaṃhitāyāṃ] nityārcanapaṭalaḥ । hariḥ oṃ । śrī la śrī suvvarāyasvahastalikhitaṃ vāsanārcanai saṃpūrṇaṃ । hariḥ oṃ । hariḥ oṃ ।
Catalog Entry Status
Complete
Key
manuscripts_007728
Reuse
License
Cite as
Vātulatantra - Nityārcanavidhi/Vāsanārcanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/386017