Pratyaktattvavivekavyākhyā - Padadīpikā
Metadata
Bundle No.
RE27622
Type
Manuscrit
Subject
Advaitavedānata
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008182

Manuscript No.
RE27622f
Title Alternate Script
प्रत्यक्तत्त्वविवेकव्याख्या - पददीपिका
Subject Description
Language
Script
Commentary Alternate Script
पददीपिका
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
15
Folio Range of Text
100a - 114a
Lines per Side
10
Folios in Bundle
183
Width
4 cm
Length
43.5 cm
Bundle No.
RE27622
Other Texts in Bundle
Manuscript Beginning
Fol - 100a, l - 1; natvā śrībhāratītīrthavidyāraṇyamunīśvarau। pratyaktatvavivekasya kriyate padadīpikā। prāripsitasya grandhasyāvighnena parisamāpti pracayagamanābhyāṃ śiṣṭācārapariprāptamiṣṭadevatāgurunamaskāralakṣaṇaṃ maṅgalācaraṇaṃ svenānuṣṭhithaṃ śiṣyaśikṣārthaṃ ślokenopanibadhnāti॥
Manuscript Ending
Fol - 114a, l - 6; śāstroktaprakāreṇa manassamādhāya sthirīkṛtya vigalitasaṃhṛtibandhaḥ aparokṣajñānena nivṛttasaṃsārabandhassan paraṃ padaṃ niratiśayānandarūpaṃ mokṣaṃ na cirāt avilambena prāpnoti। satyajñānānandaikalakṣaṇaṃ brahmaivabhavatītyarthaḥ। iti śrīmatparamahaṃsaparivrājakācārya śrībhāratītīrthavidyāraṇyamunivaryakiṅkareṇa śrīrāmakṛṣṇākhyaviduṣā tatvavivekasya padadīpikāsamāptā। hariḥ om। śubhamastu। gurubhyo namaḥ॥
Catalog Entry Status
Complete
Key
manuscripts_008182
Reuse
License
Cite as
Pratyaktattvavivekavyākhyā - Padadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/386481
Commentary