Tattvasaṅgraha

Metadata

Bundle No.

RE30370

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008667

Manuscript No.

RE30370b

Title Alternate Script

तत्त्वसङ्ग्रह

Author of Text

Sadyojyotiśivācārya

Author of Text Alternate Script

सद्योज्योतिशिवाचार्य

Subject Description

Language

Script

Commentary

With Commentary

Commentary Alternate Script

with commentary

Author of Commentary

Aghoraśivācārya

Author Commentary Alternate Script

अघोरशिवाचार्य

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

8

Folio Range of Text

9a - 16b

Lines per Side

13 - 15

Folios in Bundle

43

Width

5.3 cm

Length

44.8 cm

Bundle No.

RE30370

Manuscript Beginning

Fol - 9a, l - 1; śivatvannirmalaṃ vasya[yasya] śaśvadviśvavilakṣaṇaṃ tamahaṃ sarvadaṃ vande śrīmaddabhrasabhāpatim । padavākyapramāṇajñessadyojyotirgurūttamaḥ । sākṣādiva śivosmābhiralakṣamativaibhavaḥ ॥ tattvasaṅgrahacandrasya prakāśāya vitānitā । śrīnārāyaṇakaṇṭhena bṛhaṭṭīkā śaranniśā ।

Manuscript Ending

Fol - 16b, l - 2; bhagavānugrahajyotissarvajñoyamanujagrāha । suvṛttissadvṛttiriti rauravavṛttarnāma tatkartredannirmitamityarthaḥ । śrīmatkheṭakanandanārkakiraṇaissadvṛttivākyātmakairdhvastājñānatamaścayena guruṇāghorādinā śambhunā । tatajñānabubhutsubhirbudhavaraissamprārthatenādarāt tattvānāmiti saṃgrasya[saṃgrahasya] vivṛttirlaghvī sphuṭā nirmitā । ityaghoraśivācāryaviracitā tattvasaṅgrahalaghuṭīkā samāptā । śivāya parabrahmaṇe namaḥ ।

Bibliography

Printed under the title: aṣṭaprakaraṇam, edited by śrīvrajavallabha dvivedī, yogatantra-granthamālā, Sampurnananda Sanskrit University, Varanasi, 1988

Catalog Entry Status

Complete

Key

manuscripts_008667

Reuse

License

Cite as

Tattvasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/386986