Citraberapratiṣṭhāvidhi - Śivālayanirmāṇadīpikā

Metadata

Bundle No.

RE30471

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Nibandha

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008791

Manuscript No.

RE30471c

Title Alternate Script

चित्रबेरप्रतिष्ठाविधि - शिवालयनिर्माणदीपिका

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

167b - 169a

Lines per Side

6

Folios in Bundle

95+6=101

Width

3.3 cm

Length

38 cm

Bundle No.

RE30471

Miscellaneous Notes

For general information see RE 30471a

Manuscript Beginning

Fol - 167b, l -1; atha citraberapratiṣṭhāvidhirucyate । vīratantre । sureśānnamaskṛtvā paripṛcchat pitāmahaḥ । citrapratiṣṭhāṃ kindevaṃ bruhi me parameśvarā । īśvara uvāca । tatsarvamakhilaṃ vakṣye śṛṇuṣva kamalāsanā । citrañca trividhaṃ jñeyaṃ teṣāṃ bhedaṃ śṛṇuṣvathā ।

Manuscript Ending

Fol - 169a, l - 2; sarveṣāndevatānāñca sthāpanakramameva hi tanmantreṇa prakartavyaṃ kuyā[kriyā]bhedañca vidyate । pratiṣṭhopakaraṇaṃ sarvaṃ ācāryāya pradāpayet । iti śivālayanirmāṇadīpikāyāṃ citraberapratiṣṭhāvidhipaṭalaḥ । śubhamastu । gurave namaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_008791

Reuse

License

Cite as

Citraberapratiṣṭhāvidhi - Śivālayanirmāṇadīpikā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387110