Sarasvatī Aṣṭottaraśatanāmāvali

Metadata

Bundle No.

RE30477

Type

Manuscrit

Subject

Nāmāvali

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008805

Manuscript No.

RE30477f

Title Alternate Script

सरस्वती अष्टोत्तरशतनामावलि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

5b - 8a

Lines per Side

7

Folios in Bundle

35+2=37

Width

3.5 cm

Length

29.5 cm

Bundle No.

RE30477

Miscellaneous Notes

For general information see RE 30477a. After this text the verso of fol.8 records 4 lines pertaining to ācāryapavitraka

Manuscript Beginning

Fol - 5b, l - 3; sarasvatī aṣṭottaraśataṃ । sarasvatyai namaḥ । sarvadevyai namaḥ । śāntarūpyai namaḥ । śaśidhāryai namaḥ । sarvajñāninyai namaḥ । nityāyai namaḥ । nirādhārāyai namaḥ । niṣkalāyai namaḥ । vidyādhāryai namaḥ । vimalāyai namaḥ । śuddhajñāne namaḥ ।

Manuscript Ending

Fol - 8a, col-1, l - 1; rajanīrūpa . . Namaḥ[rajanīrūpiṇyai namaḥ] । jaṭādhāriṇyai namaḥ । keśavisarjinyai namaḥ । vegavatyai namaḥ । kāveryai namaḥ । siṃdhuvegāyaiḥ namaḥ। godāvaryai namaḥ । sarasvatīaṣṭottaraśataṃ sampūrṇaṃ ।

Catalog Entry Status

Complete

Key

manuscripts_008805

Reuse

License

Cite as

Sarasvatī Aṣṭottaraśatanāmāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387124