Sarasvatī Aṣṭottaraśatanāmāvali
Metadata
Bundle No.
RE30477
Type
Manuscrit
Subject
Nāmāvali
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008805

Manuscript No.
RE30477f
Title Alternate Script
सरस्वती अष्टोत्तरशतनामावलि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
5b - 8a
Lines per Side
7
Folios in Bundle
35+2=37
Width
3.5 cm
Length
29.5 cm
Bundle No.
RE30477
Other Texts in Bundle
Miscellaneous Notes
For general information see RE 30477a. After this text the verso of fol.8 records 4 lines pertaining to ācāryapavitraka
Manuscript Beginning
Fol - 5b, l - 3; sarasvatī aṣṭottaraśataṃ । sarasvatyai namaḥ । sarvadevyai namaḥ । śāntarūpyai namaḥ । śaśidhāryai namaḥ । sarvajñāninyai namaḥ । nityāyai namaḥ । nirādhārāyai namaḥ । niṣkalāyai namaḥ । vidyādhāryai namaḥ । vimalāyai namaḥ । śuddhajñāne namaḥ ।
Manuscript Ending
Fol - 8a, col-1, l - 1; rajanīrūpa . . Namaḥ[rajanīrūpiṇyai namaḥ] । jaṭādhāriṇyai namaḥ । keśavisarjinyai namaḥ । vegavatyai namaḥ । kāveryai namaḥ । siṃdhuvegāyaiḥ namaḥ। godāvaryai namaḥ । sarasvatīaṣṭottaraśataṃ sampūrṇaṃ ।
Catalog Entry Status
Complete
Key
manuscripts_008805
Reuse
License
Cite as
Sarasvatī Aṣṭottaraśatanāmāvali,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387124